7.18 udhArA: sarva EvaithE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 SlOkam – Original udhArA: sarva EvaithE gyAni thvAthmaiva mE matham | Asthitha: sa hi yukthAthmA  mAm EvAnuththamAm gathim || word-by-word meaning EthE sarvE Eva – all of these udhArA: – generous gyAni thu – but the gyAni (mE) … Read more

7.18 udārāḥ sarva evaite (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 Simple udārāḥ sarva evaite jñānī tv ātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim ‘Noble are they all; but the jñāni is to be known as My very soul. Is not he My sole-devoted, dependent on … Read more

7.17 thEshAm gyAni nithyayuktha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 16 SlOkam – Original thEshAm gyAni nithyayuktha Ekabhakthir viSishyathE | priyO hi gyAninO’thyartham aham sa cha mama priya: || word-by-word meaning thEshAm – among these four nithya yuktha: – one who is always united with me Ekabhakthi: – exclusively … Read more

7.17 teṣāṁ jñānī nitya-yukta (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 16 Simple teṣāṁ jñānī nitya-yukta eka-bhaktir viśiṣyate priyo hi jñānino ’tyartham ahaṁ sa ca mama priyaḥ ‘Of these, the jñāni is distinguished, as the ever-united and single-loving. Very dear indeed am I to the jñāni; he also is dear … Read more

7.16 chathurvidhA bhajanthE mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 15 SlOkam – Original chathurvidhA bhajanthE mAm janA: sukruthinO’rjuna | ArthO jigyAsur arthArthI gyAnI cha bharatharshabha || word-by-word meaning bharatha rushabha arjuna – Oh arjuna who is best among the descendants of bharatha! Artha: – one who is in … Read more

7.16 catur-vidhā bhajante māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 15 Simple catur-vidhā bhajante māṁ janāḥ su-kṛtino ’rjuna ārto jijñāsur arthārthī jñānī ca bharatarṣabha ‘Four classes of men, of good deeds, O Arjuna, Lion of the Bharata-race!, worship Me: (1) the fortune-wrecked, (3) the soul-seeker, (2) the fortune-seeker, and … Read more

7.15 na mAm dhushkruthinO mUdA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 14 SlOkam – Original na mAm dhushkruthinO mUdA: prapadhyanthE narAdhamA: | mAyayA’pahruthagyAnA: Asuram bhAvam ASrithA: || word-by-word meaning mUdA: – fools narAdhamA: – lowest among men mAyayA apahrutha gyAnA: – those with knowledge which has been destroyed by mAyA … Read more

7.15 na māṁ duṣkṛtino mūḍhāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 14 Simple na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛta-jñānā āsuraṁ bhāvam āśritāḥ ‘Men of evil deeds, the ignorant, ignoble men, divorced of understanding by māyā, and men of demoniac nature, do not resort to Me.[1. See Lecture XVI for … Read more

7.14 mAm Eva yE prapadhyanthE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 13.5 SlOkam – Original mAm Eva yE prapadhyanthE mAyAm EthAm tharanthi thE || word-by-word meaning yE – those mAm Eva – me only prapadhyanthE – surrender unto thE – they EthAm mAyAm – this material nature/realm tharanthi – cross … Read more

7.14 mām eva ye prapadyante (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 13.5 Simple mām eva ye prapadyante māyām etāṁ taranti te ‘Those alone who resort to Me as their Refuge overcross this māyā.’ Those, who resign themselves to Me alone as their Refuge and Protection, —Me, the Firm-Willed, —Me, the … Read more