7.22 sa thayA SradhdhayA yukthas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 21 SlOkam – Original sa thayA SradhdhayA yukthas thasyArAdhanam IhathE | labhathE cha thatha: kAmAn mayaiva vihithAn hi thAn || word-by-word meaning sa: – that devotee of dhEvathAnthara (other dhEvathA) thayA SradhdhayA yuktha: – with that faith thasya – … Read more

7.22 sa tayā śraddhayā yuktas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 21 Simple sa tayā śraddhayā yuktas tasyārādhanam īhate labhate ca tataḥ kāmān mayaiva vihitān hi tān ‘Possessed with that faith, whoso devotes himself to that worship, obtains thence his wishes, but they are verily granted by Myself’ Whoso, then, … Read more

7.21 yO yO yAm yAm thanum bhaktha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 20 SlOkam – Original yO yO yAm yAm thanum bhaktha: SradhdhayArchithum ichchathi | thasya thasyAchalAm SradhdhAm thAm Eva vidhadhAmyaham || word-by-word meaning ya: ya: bhaktha: – whichever devotee of the dhEvathAntharams (other dhEvathAs) yAm yAm thanum – whichever dhEvathA … Read more

7.21 yo yo yāṁ yāṁ tanuṁ bhaktaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 20 Simple yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati tasya tasyācalāṁ śraddhāṁ tām eva vidadhāmy aham ‘Whatsoever body (form) a devotee wisheth, in faith, to worship, that very faith in him do I render firm.’ Even those other … Read more

7.20 kAmais thais thair hruthagyAna:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 19 SlOkam – Original kAmais thais thair hruthagyAna: prapadhyanthE’nya-dhEvathA: | tham tham niyamam AsthAya prakruthyA niyathA: svayA || word-by-word meaning (Many crores of people in this world) svayA prakruthyA – their time-immemorial inclinations niyathA: – being together always thai: … Read more

7.20 kāmais tais tair hṛta-jñānāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 19 Simple kāmais tais tair hṛta-jñānāḥ prapadyante ’nya-devatāḥ taṁ taṁ niyamam āsthāya prakṛtyā niyatāḥ svayā ‘Deprived of knowledge by various desires, and impelled by nature,[1. These are tendencies, or natural instincts derived from habits cultivated in prior lives. These … Read more

7.19 bahUnAm janmanAm anthE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 18 SlOkam – Original bahUnAm janmanAm anthE gyAnavAn mAm prapadhyathE | vAsudhEva: sarvam ithi sa mahAthmA sudhurlabha: || word-by-word meaning bahUnAm janmanAm anthE – after many virtuous births gyAnavAn – a gyAni whose knowledge is matured vAsudhEva: sarvam ithi … Read more

7.19 bahūnāṁ janmanām ante (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 18 Simple bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ ‘Become wise at the end of many births, one worships Me. That high-souled saint (mahātma) is very rare, to whom Vāsudeva[2. This is the 334th, … Read more

7.18 udhArA: sarva EvaithE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 SlOkam – Original udhArA: sarva EvaithE gyAni thvAthmaiva mE matham | Asthitha: sa hi yukthAthmA  mAm EvAnuththamAm gathim || word-by-word meaning EthE sarvE Eva – all of these udhArA: – generous gyAni thu – but the gyAni (mE) … Read more

7.18 udārāḥ sarva evaite (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 Simple udārāḥ sarva evaite jñānī tv ātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim ‘Noble are they all; but the jñāni is to be known as My very soul. Is not he My sole-devoted, dependent on … Read more