9.20 thraividhyA mAm sOmapA: pUthapApA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 19 SlOkam – Original thraividhyA mAm sOmapA: pUthapApA yagyair ishtvA svargathim prArthayanthE | thE puNyam AsAdhya surEndhralOkam aSnanthi dhivyAn dhivi dhEvabhOgAn || word-by-word meaning thrai vidhyA – absorbed in deeds explained in three vEdhams (but not in vEdhAntham) sOmapA: … Read more

9.20 trai-vidyā māṁ soma-pāḥ pūta-pāpā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 19 Simple trai-vidyā māṁ soma-pāḥ pūta-pāpā yajñair iṣṭvā svar-gatiṁ prārthayante te puṇyam āsādya surendra-lokam aśnanti divyān divi deva-bhogān ‘Those of the three Vedas, the Soma[1. The juice of the ‘Asclepias or Aesculapius’. But Aṇna Moreśvar Kunte in his work … Read more

9.19 thapAmyaham aham varsham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 18 SlOkam – Original thapAmyaham aham varsham nigruhNAmyuthsrujAmi cha | amrutham chaiva mruthyuS cha sadh asach chAham arjuna || word-by-word meaning arjuna – Oh arjuna! aham – I thapAmi – give warmth (having agni (fire), sUrya (sun) as my … Read more

9.19 tapāmy aham ahaṁ varṣaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 18 Simple tapāmy aham ahaṁ varṣaṁ nigṛhṇāmy utsṛjāmi ca amṛtaṁ caiva mṛtyuś ca sad asac cāham arjuna ‘I give heat; I send, and also hold back, rain; I am Immortality as well as Death; and Sat and Asat am … Read more

9.18 gathir bharthA prabhu: sAkshI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 17 SlOkam – Original gathir bharthA prabhu: sAkshI nivAsa: SaraNam suhruth | prabhava: praLaya: sthAnam nidhAnam bhIjam avyayam || word-by-word meaning (asya jagatha – for the residents of this world) gathi – the goal bharthA – the chEthana (sentient … Read more

9.18 gatir bhartā prabhuḥ sākṣī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 17 Simple gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyayam ‘(I am) the Way, the Prop (or Spouse), the Master, the Witness, the Abode, the Refuge, the Friend; the Seat of evolution and dissolution, … Read more

9.17 pithAham asya jagathO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 16 SlOkam – Original pithAham asya jagathO mAthA dhAthA pithAmaha: | vEdhyam pavithram OmkAra rik sAma yajur Eva cha || word-by-word meaning asya jagatha: – for these creatures [of the world] pithA – being the father mAthA – the … Read more

9.17 pitāham asya jagato (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 16 Simple pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁ-kāra ṛk sāma yajur eva ca ‘Of this Universe, I am the Father, the Mother, the Patriarch, the Grandsire; the Knowable, the Holy, the syllable ‘Aum’; also the Rik, … Read more

9.16 aham krathur aham yagya:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 15 SlOkam – Original aham krathur aham yagya: svadhAham aham aushadham | manthrO’ham aham evAjyam aham agnir aham hutham || word-by-word meaning aham – I am krathu – the yAgam (sacrifice such as jyOthistOmam etc) aham yagya – I … Read more

9.16 ahaṁ kratur ahaṁ yajñaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 15 Simple ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣadham mantro ’ham aham evājyam aham agnir ahaṁ hutam ‘I am the kratu, I the yajña, I the svadhā, I the aushadha, I the mantra, I Myself the butter, I the … Read more