9.5 na cha mathsthAni bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 4 SlOkam – Original na cha mathsthAni bhUthAni paSya mE yOgam aiSvaram | bhUtabhrun na cha bhUthasthO mamAthmA bhUthabhAvana: || word-by-word meaning mathsthAni na cha – they are not in me (like water is held by pot physically, but … Read more

9.5 na ca mat-sthāni bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 4 Simple na ca mat-sthāni bhūtāni paśya me yogam aiśvaram bhūta-bhṛn na ca bhūta-stho mamātmā bhūta-bhāvanaḥ ‘Behold My Divine Power that while beings are not upheld by Me, I am yet the Upholder of all beings ; and yet … Read more

9.4 mayA thatham idham sarvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 3 SlOkam – Original mayA thatham idham sarvam jagadhavyakthamUrthinA | mathsthAni sarvabhUthAni na chAhaṁ thEshvavasthitha: || word-by-word meaning idham sarvam jagath – all these worlds (which are made of chEthanas (sentient entities) and achEthana (insentient entities)) avyaktha mUrthinA mayA … Read more

9.4 mayā tatam idaṁ sarvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 3 Simple mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā mat-sthāni sarva-bhūtāni na cāhaṁ teṣv avasthitaḥ ‘By Me is all this Kosmos filled, —by My subtle Form. All existences find in Me their rest, but I do not rest in them.’ … Read more

9.3 aSradhdhadhAnA: purushA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 2 SlOkam – Original aSradhdhadhAnA: purushA dharmasyAsya paranthapa | aprApya mAm nivarthanthE mruthyusamsAravarthmani || word-by-word meaning paranthapa – Oh tormentor of enemies! asya dharmasya aSradhdhadhAnA: purushA – those who are faithless in this process of bhakthi yOga mAm – … Read more

9.3 aśraddadhānāḥ puruṣā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 2 Simple aśraddadhānāḥ puruṣā dharmasyāsya paran-tapa aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani ‘People, heedless of this Dharma, Parantapa[1. Epithetic for Arjuna, signifying ‘the foe-harasser’.]! fail to reach Me, and revolve back into the mortal course of Samsāra.'[2. Lit: that which ‘runs … Read more

9.2 rAjavidhyA rAjaguhyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 1 SlOkam – Original rAjavidhyA rAjaguhyam pavithram idham uththamam | prathyakshAvagamam dharmyam susukham karthum avyayam || word-by-word meaning idham – this bhakthi yOga rAja vidhyA – best among vidhyA (knowledge/path) rAja guhyam – best among secrets uththamam pavithram – … Read more

9.2 rāja-vidyā rāja-guhyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 1 Simple rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam ‘Sovereign knowledge is this, and sovereign mystery —sanctifying and best; conducive to realization; inseparable from Dharma; most agreeable to practise; and unfailing.’ Rāja-vidyā=Kingly knowledge, or knowledge most … Read more

9.1 idham thu thE guhyathamam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 SlOkam – Original SrI bhagavAn uvAcha idham thu thE guhyathamam pravakshyAmyanasUyavE | gyAnam vigyAnasahitham yath gyAthvA mOkshyasE’SubhAth || word-by-word meaning SrI bhagavAn uvAcha – Sri bhagavAn said yath gyAthvA – knowing which aSubhAth mOkshyasE – relieved from all puNya/pApa (virtues/vices) (which stop you … Read more

9.1 idaṁ tu te guhya-tamaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 Simple śrī-bhagavān uvāca idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt Śrī Bhagavān continued:— ‘This, the highest mystery of jñāna coupled with vijñāna, I shall declare to thee, —the artless,— knowing which thou shalt, from all that is impure, … Read more