18.58 atha cet tvam ahaṅkārān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 57.5 Simple atha cet tvam ahaṅkārān na śroṣyasi vinaṅkṣyasi ‘But if from egotism thou wilt not heed (Me) thou wilt perish.’ Egotism (ahaṅkāra) = the notion of selfness: I know well what is proper to be done and what … Read more

18.57.5 mac-cittaḥ sarva-durgāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 57 Simple mac-cittaḥ sarva-durgāṇi mat-prasādāt tariṣyasi ‘Heart set on Me, thou shalt, by My Grace, overcome all obstacles.’ With heart (chitta or thoughts) placed on Me, (or thy heart given to Me), thou shalt engage in all acts; and … Read more

18.57 cetasā sarva-karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 56 Simple cetasā sarva-karmāṇi mayi sannyasya mat-paraḥ buddhi-yogam upāśritya mac-cittaḥ satataṁ bhava ‘In thought, dedicating all works to Me, be ever thoughtful of Me, wedded to Buddhi-Yoga.’ In thought = In the thought that ātma (soul) is Mine and … Read more

18.56 sarva-karmāṇy api sadā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 55 Simple sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ mat-prasādād avāpnoti śāśvataṁ padam avyayam ‘Doing all works, at all times, with trust reposed in Me, one, through My Grace, wins the eternal infinite State.’ All works: Not merely the nitya and … Read more

18.55 bhaktyā mām abhijānāti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 54 Simple bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ tato māṁ tattvato jñātvā viśate tad-anantaram ‘By Love, doth he full know, Who and What I am in truth; by it, after knowing Me in truth doth he enter into … Read more

18.54 brahma-bhūtaḥ prasannātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 53 Simple brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām ‘Become Brahm-like and clear-souled, he laments not and longs not; equal [i.e., indifferent] towards all beings, he doth attain to My love supreme.’ Brahma-bhūtaḥ = … Read more

18.53 ahaṅkāraṁ balaṁ darpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 52 Simple ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham vimucya nirmamaḥ śānto brahma-bhūyāya kalpate ‘With ahaṅkāra, power, pride, lust, wrath and covetousness given up; from ‘my-ness’ freed; —the man of peace is fitted for the state of Brahm.’ Buddhi made … Read more

18.52 vivikta-sevī laghv-āśī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 51 Simple vivikta-sevī laghv-āśī yata-vāk-kāya-mānasaḥ dhyāna-yoga-paro nityaṁ vairāgyaṁ samupāśritaḥ ‘With solitude selected; on light diet living; in speech, body and will governed; to Dhyāna-Yoga ever devoted, to dispassion wedded;’ >> Chapter 18 Verse 53 archived in http://githa.koyil.org pramEyam (goal) … Read more

18.51 buddhyā viśuddhayā yukto (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 50 Simple buddhyā viśuddhayā yukto dhṛtyātmānaṁ niyamya ca śabdādīn viṣayāṁs tyaktvā rāga-dveṣau vyudasya ca ‘With Buddhi made holy, with Manas firmly reined in; with (sense) objects such as sound, resigned; and with loves and hates rejected;’ >> Chapter 18 … Read more

18.50 siddhiṁ prāpto yathā brahma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 49 Simple siddhiṁ prāpto yathā brahma tathāpnoti nibodha me samāsenaiva kaunteya niṣṭhā jñānasya yā parā ‘Learn from Me in brief, Kaunteya! how the perfection-attained reaches Brahm[1. Brahm here means the soul in agreement with that sense intended to be … Read more