18.61 ISvara: sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 60 SlOkam – Original ISvara: sarvabhUthAnAm hrudhdhESE’rjuna thishṭathi | bhrAmayan sarvabhUthAni yanthrArUdAni mAyayA || word-by-word meaning arjuna – Oh arjuna! ISvara: – vAsudhEva who controls everyone sarva bhUthAnAm hrudhdhESE – in the heart (which is the origin for knowledge), … Read more

18.60 svabhAvajEna kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 59 SlOkam – Original svabhAvajEna kaunthEya nibadhdha: svEna karmaNA | karthum nEchchasi yanmOhAth karishyasyavaSO’pi thath || word-by-word meaning kaunthEya – Oh son of kunthI! svabhAvajEna – caused by your previous karma svEna karmaNA – valour which is your act … Read more

18.59 yadhyahankAram ASrithya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 58 SlOkam – Original yadhyahankAram ASrithya na yOthsya ithi manyasE | mithyaisha vyavasAyas thE prakruthis thvAm niyOkshyathi || word-by-word meaning ahankAram ASrithya – Considering “I can myself determine good and bad” (foregoing my ordainment) na yOthsyE ithi – saying … Read more

18.58 atha chEth thvam ahankArAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 57.5 SlOkam – Original atha chEth thvam ahankArAn na SrOshyasi vinankshyasi || word-by-word meaning atha – otherwise thvam – you ahankArAn – with the pride of thinking yourself to be all-knowing na SrOshyasi chEth – if you don’t listen … Read more

18.57.5 machchiththa: sarvadhurgANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 57 SlOkam – Original machchiththa: sarvadhurgANi mathprasAdhAth tharishyasi | word-by-word meaning machchiththa: – Placing your heart in me (if you performed all actions as explained previously) sarva dhurgANi – all hurdles which bind [you] in this samsAram (material realm) … Read more

18.57 chEthasA sarvakarmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 56 SlOkam – Original chEthasA sarvakarmANi mayi sannyasya mathpara: | budhdhiyOgam upASrithya machchiththa: sathatham bhava || word-by-word meaning chEthasA – with the thought (that the AthmA is mine, and it’s controlled by me) sarva karmANi – all actions mayi … Read more

18.56 sarvakarmANyapi sadhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 55 SlOkam – Original sarvakarmANyapi sadhA kurvANO madhvyapASraya: | mathprasAdhAdh avApnOthi SASvatham padham avyayam || word-by-word meaning sarva karmANi api – all kAmya karma (actions with expectation for results) madhvyapASraya: – submitting the doership etc towards me sadhA kurvANa: … Read more

18.55 bhakthyA mAm abhijAnAthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 54 SlOkam – Original bhakthyA mAm abhijAnAthi yAvAn yaS chAsmi thathvatha: | thathO mAm thathvathO gyAthvA viSathE thadhanantharam || word-by-word meaning ya: – me who is of such nature and attitude yAvAn cha asmi – me who is of … Read more

18.54 brahmabhUtha: prasannAthmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 53 SlOkam – Original brahmabhUtha: prasannAthmA na SOchathi na kAnkshathi | sama: sarvEshu bhUthEshu madhbhakthim labhathE parAm || word-by-word meaning brahma bhUtha: – Having realised the true nature of the self prasannAthmA – having unperturbed mind na SOchathi – … Read more

18.53 ahankAram balam dharpam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 52 SlOkam – Original ahankAram balam dharpam kAmam krOdham parigraham | vimuchya nirmama: SAnthO brahmabhUyAya kalpathE || word-by-word meaning ahankAram – considering dhEham (body) to be AthmA (self) balam – the strength of the impressions which nurture such ahankAram … Read more