18.4 niSchayam SruNu mE thathra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 3 SlOkam – Original niSchayam SruNu mE thathra thyAgE bharathasaththama | thyAgO hi purushavyAghra thrividha: samprakIrthitha: || word-by-word meaning bharatha saththama – Oh best among the descendants of bharatha! thathra thyAgE – about this thyAga which is viewed differently … Read more

18.3 thyAjyam dhOshavadhithyEkE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 2 SlOkam – Original thyAjyam dhOshavadhithyEkE karma prAhur manIshiNa: | yagyadhAnathapa:karma na thyAjyam ithi chAparE || word-by-word meaning EthE manIshiNa: – Some learned persons dhOshavath karma – karmas such as yagya (sacrifice), which are with defects thyAjyam – can … Read more

18.2 kAmyAnAm karmaNAm nyAsam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 1 SlOkam – Original SrI bhagavAn uvAcha kAmyAnAm karmaNAm nyAsam sanyAsam kavayO vidhu: | sarvakarmapalathyAgam prAhus thyAgam vichakshaNA: || word-by-word meaning kavaya: – (Some) learned persons kAmyAnAm karmaNAm – of kAmya karmas which are done expecting certain results nyAsam … Read more

18.1 sanyAsasya mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Introduction SlOkam – Original arjuna uvAcha sanyAsasya mahAbAhO thathvam ichchAmi vEdhithum | thyAgasya cha hrushIkESa pruthak kESinishUdhana || word-by-word meaning mahAbAhO – Oh mighty armed! hrushIkESa – Oh one who controls the senses! kESInishUdhana – Oh killer of demon kESi! … Read more

Chapter 18 – mOkshOpadhESa yOga Or The Book of the Indoctrination of Salvation

cSrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 17 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE EIGHTEENTH LECTURE NAMED, MOKSH-OPADEŚA-YOGA OR THE BOOK OF THE INDOCTRINATION OF SALVATION. PROEM BY the two preceding Lectures (XVI and XVII), the following … Read more

17.28 aSradhdhayA hutham dhaththam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 27 SlOkam – Original aSradhdhayA hutham dhaththam thapas thaptham krutham cha yath | asadhithyuchyathE pArtha na cha thath prEthya nO iha || word-by-word meaning pArtha – Oh son of kunthI! aSradhdhayA krutham – performed without faith yath – that … Read more

17.27 yagyE thapasi dhAnE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 26 SlOkam – Original yagyE thapasi dhAnE cha sthithi: sadhithi chOchyathE | karma chaiva thadarthIyam sadhithyEvAbhidhIyathE || word-by-word meaning yagyE – In yagya (sacrifice) thapasi – in thapas  (penance) dhAnE cha – in dhAnam (charity) sthithi: cha – [those … Read more

17.26 sadhbhAvE sAdhubhAvE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 25 SlOkam – Original sadhbhAvE sAdhubhAvE cha sadhithyEthath prayujyathE | praSasthE karmaNi thathA sachchabdha: pArtha yujyathE || word-by-word meaning pArtha – Oh son of kunthI! sath ithi Ethath – the word sath sadhbhAvE – indicating “an entity which exists” … Read more

17.25 thadhithi anabhisandhAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 24 SlOkam – Original thadhithi anabhisandhAya palam yagyathapa:kriyA: | dhAnakriyAS cha vividhA: kriyanthE mOkshakAnkshibhi: || word-by-word meaning mOksha kAnkshibhi: – by those [brAhmaNas, kshathriyas, vaiSyas] who desire mOksham vividhA: – many ways yagya thapa: kriyA: – yagyas and penances … Read more

17.24 thasmAdhOm ithyudhAhruthya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 23 SlOkam – Original thasmAdhOm ithyudhAhruthya yagyadhAnathapa:kriyA: | pravarthanthE vidhAnOkthA: sathatham brahma-vAdhinAm || word-by-word meaning thasmAth – as the vaidhika karmas along with these three words are created (in this manner, by me) brahmavAdhinAm – practiced by those [brAhmaNas, … Read more