18.54 brahma-bhūtaḥ prasannātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 53 Simple brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām ‘Become Brahm-like and clear-souled, he laments not and longs not; equal [i.e., indifferent] towards all beings, he doth attain to My love supreme.’ Brahma-bhūtaḥ = … Read more

13.26 yAvath sanjAyathE kinchith

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 25 SlOkam – Original yAvath sanjAyathE kinchith sathvam sthAvarajangamam | kshEthraksheEragyasamyOgAth thadh vidhdhi bharatharshabha || word-by-word meaning bharatha rshabha – Oh head of bharatha clan! kinchith sthAvara jangamam – as an immovable entity (such as plant) or a movable … Read more

12.10 abhyāse ’py asamartho ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 9 Simple abhyāse ’py asamartho ’si mat-karma-paramo bhava mad-artham api karmāṇi kurvan siddhim avāpsyasi ‘If for this effort also, thou art unfit, then devote thyself to My works. Doing works for My sake, thou shalt gain the Goal.’ If … Read more

10.17 katham vidhyAm aham yogI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 16 SlOkam – Original katham vidhyAm aham yogI thvAm sadhA parichinthayan | kEshu kEshu cha bhAvEshu chinthyO’si bhagavan mayA || word-by-word meaning bhagavan – Oh lord who is the ocean of auspicious qualities! yOgI aham – I who am … Read more