1.2 – dhrushtvAthu – (Advanced)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous Verse 1.1 dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā ācāryam upasaṅgamya rājā vacanam abravīt Contemporary Sañjaya replied:–”King Duryodhana (your son), surveying the Pāṇḍava forces marshalled, approached his preceptor (Droṇa)[5. The Brāhmaṇa instructor of the Pāṇḍavas and the Kauravas in military sciences.] and … Read more

1.2 – dhrushtvAthu

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous Verse 1.1 SlOkam sanjaya uvAcha dhrushtvA thu pANdavAnIkam vyUdam dhuryOdhanas thadhA| AchAryam upasangamya rAjA vachanam abravIth || word-by-word meaning rAja dhuryOdhana: – dhurOydhana the king vyUdam – lined up pANdavAnIkam – the army of pANdavas dhrushtvAthu – after seeing thadhA – … Read more