7.18 udhArA: sarva EvaithE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 SlOkam – Original udhArA: sarva EvaithE gyAni thvAthmaiva mE matham | Asthitha: sa hi yukthAthmA  mAm EvAnuththamAm gathim || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) EthE sarva EvE Eva – all of these udhArA: – … Read more

7.18 udārāḥ sarva evaite (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 Simple udārāḥ sarva evaite jñānī tv ātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim ‘Noble are they all; but the jñāni is to be known as My very soul. Is not he My sole-devoted, dependent on … Read more

7.17 thEshAm gyAni nithyayuktha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 16 SlOkam – Original thEshAm gyAni nithyayuktha Ekabhakthir viSishyathE | priyO hi gyAninO’thyartham aham sa cha mama priya: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) thEshAm – among these four nithya yuktha: – one who is … Read more

7.17 teṣāṁ jñānī nitya-yukta (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 16 Simple teṣāṁ jñānī nitya-yukta eka-bhaktir viśiṣyate priyo hi jñānino ’tyartham ahaṁ sa ca mama priyaḥ ‘Of these, the jñāni is distinguished, as the ever-united and single-loving. Very dear indeed am I to the jñāni; he also is dear … Read more