8.19 bhUthagrAma: sa EvAyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 18 SlOkam – Original bhUthagrAma: sa EvAyam bhUthvA bhUthvA praleeyathE | rAtryAgamE’vaSa: pArtha prabhavathyaharAgamE || word-by-word meaning pArtha – Oh son of kunthI! avaSa: sa Eva ayam bhUthagrAma: – the collection of those jIvAthmAs which are bound by karma … Read more

8.19 bhūta-grāmaḥ sa evāyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 18 Simple bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate rātry-āgame ’vaśaḥ pārtha prabhavaty ahar-āgame ‘The self-same bonded multitude of things repeatedly become, disappearing with approach of Night, and appearing with approach of Day.’ Those who know the order of Day … Read more