11.50 ithyarjunam vAsudhEvas thathOkthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 49 SlOkam – Original sanjaya uvAcha ithyarjunam vAsudhEvas thathOkthvA svakam rUpam darSayAm Asa bhUya: | ASvAsayAm Asa cha bhItham Enam bhUthvA puna: saumyavapur mahAthmA || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) sanjaya uvAcha – sanjaya said … Read more

11.50 ity arjunaṁ vāsudevas tathoktvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 49 Simple sañjaya uvāca ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśayām āsa bhūyaḥ āśvāsayām āsa ca bhītam enaṁ bhūtvā punaḥ saumya-vapur mahātmā Sañjaya now said: ‘Speaking thus to Arjuna, Vāsudeva did again reveal His wonted figure. Donning again the … Read more