17.24 thasmAdhOm ithyudhAhruthya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 23 SlOkam – Original thasmAdhOm ithyudhAhruthya yagyadhAnathapa:kriyA: | pravarthanthE vidhAnOkthA: sathatham brahma-vAdhinAm || word-by-word meaning thasmAth – as the vaidhika karmas along with these three words are created (in this manner, by me) brahmavAdhinAm – practiced by those [brAhmaNas, … Read more

17.24 tasmād oṁ ity udāhṛtya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 23 Simple tasmād oṁ ity udāhṛtya yajña-dāna-tapaḥ-kriyāḥ pravartante vidhānoktāḥ satataṁ brahma-vādinām ‘With Brahmavādis, therefore, all Veda-enjoined acts, Sacrifice (yajña), Gift (dāna) and Austerity (tapas) always begin with the repetition of OM.’ Brahmavādis=Veda-vādis, or those who follow the Vedas or … Read more

17.23 Om thath sadh ithi nirdhESO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 22 SlOkam – Original Om thath sadh ithi nirdhESO brahmaNas thrividha: smrutha: | brAhmaNAs thEna vEdhAS cha yagyAS cha vihithA: purA || word-by-word meaning Om thath sath ithi – “Om thath sath” thrividha: nirdhESa: – three words brahmaNa: smrutha: … Read more

17.23 oṁ tat sad iti nirdeśo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 22 Simple oṁ tat sad iti nirdeśo brahmaṇas tri-vidhaḥ smṛtaḥ brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā ‘Brahm’s denomination is declared as triple: ‘OM, TAT (and) SAT.’ Conjoined with it were, of old, Brāhmaṇas, Vedas and Yajñas created.’ … Read more