17.28 aSradhdhayA hutham dhaththam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 27 SlOkam – Original aSradhdhayA hutham dhaththam thapas thaptham krutham cha yath | asadhithyuchyathE pArtha na cha thath prEthya nO iha || word-by-word meaning pArtha – Oh son of kunthI! aSradhdhayA krutham – performed without faith yath – that … Read more

17.28 aśraddhayā hutaṁ dattaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 27 Simple aśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat asad ity ucyate pārtha na ca tat pretya no iha ‘What without faith is given, what Tapas done, and what is done, (Yajña) is called A-SAT, Pārtha! which is … Read more

17.27 yagyE thapasi dhAnE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 26 SlOkam – Original yagyE thapasi dhAnE cha sthithi: sadhithi chOchyathE | karma chaiva thadarthIyam sadhithyEvAbhidhIyathE || word-by-word meaning yagyE – In yagya (sacrifice) thapasi – in thapas  (penance) dhAnE cha – in dhAnam (charity) sthithi: cha – [those … Read more

17.27 yajñe tapasi dāne ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 26 Simple yajñe tapasi dāne ca sthitiḥ sad iti cocyate karma caiva tad-arthīyaṁ sad ity evābhidhīyate ‘To be implanted in Yajña, Tapas and Gifts, is called SAT; and all acts on that account are by Sat itself designated.’ Hence … Read more

17.26 sadhbhAvE sAdhubhAvE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 25 SlOkam – Original sadhbhAvE sAdhubhAvE cha sadhithyEthath prayujyathE | praSasthE karmaNi thathA sachchabdha: pArtha yujyathE || word-by-word meaning pArtha – Oh son of kunthI! sath ithi Ethath – the word sath sadhbhAvE – indicating “an entity which exists” … Read more

17.26 sad-bhāve sādhu-bhāve ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 25 Simple sad-bhāve sādhu-bhāve ca sad ity etat prayujyate praśaste karmaṇi tathā sac-chabdaḥ pārtha yujyate ‘In the sense of existence and of goodness, the word SAT is used. SAT is likewise used, Pārtha! in relation to auspicious events.’ Sad-bhāve … Read more