२.१३ – देहिनोऽस्मिन् यथा देहे

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक १२ श्लोक देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ पद पदार्थ अस्मिन् देहे – (जो जीवित है ) इस शरीर मेंदेहिना: – आत्मा के लिए ( चित )कौमारं – बचपनयौवनं – जवानीजरा – बुढ़ापायथा (भवंती) – जिस … Read more

२.१२ – न त्वेवाहं जातु नासं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ११ श्लोक न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।न चैव न भविष्यामः सर्वे वयमतः परम्‌ ॥ पद पदार्थ अहम् – मैं ( सर्वेश्वर हूँ – सबका प्रभु )जातु – ( भूतकाल में ) हमेशान आसं ( इति) न – … Read more

२.११ – अशोच्यान्‌ अन्वशोचस्त्वं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक १० श्लोक श्री भगवानुवाचअशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ पद पदार्थ श्री भगवानुवाच – भगवान ने कहात्वं – तुम ( अर्जुन )अशोच्यान्‌ – जिनके बारे में चिंतित होना अनावश्यक होअन्वशोच: – परेशान हो रहे होप्रज्ञा वादां च – बुद्धिमत्ता से … Read more

२.१० – तम् उवाच हृषीकेशः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ९ श्लोक तमुवाच हृषीकेशः प्रहसन्निव भारत ।सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ पद पदार्थ भारत – हे भरतवंशी धृतराष्ट्र!हृषीकेशः – कृष्णप्रहसन्निव – मुस्कुराते हुएउभयो: सेनयो: मध्ये – दोनों सेनाओं के बीच मेंविषीदन्तम्- शोक पीडिततं – अर्जुन के प्रतिइदं वचः – यह वचनउवाच – … Read more

२.९ – एवमुक्त्वा हृषीकेशं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ८ श्लोक संजय उवाचएवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ पद पदार्थ संजय उवाच – संजय ने कहापरन्तप: – जिसको देखके विरोधी डर से काँप उठेगुडाकेशः – अर्जुनहृषीकेशं – हृषीकेश सेएवम् उक्त्वा – इस प्रकार बोलकर … Read more

२.८ – न हि प्रपश्यामि ममापनुद्याद्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ७ श्लोक न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम्‌ ।अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्‌ ॥ पद पदार्थ इन्द्रियाणां – ज्ञानेन्द्रिय ( जैसे आँख आदि )उच्छोषणं – जो अत्यंत सूख जाएमम शोकं – मेरे दुःखयत अनुपनुद्याद् – जो इसको मिटा देतत – वोअहम् – … Read more

२.७ – कार्पण्य दोषोपहतस्वभावः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ६ श्लोक कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्‌ ॥ पद पदार्थ कार्पण्य दोषोपहतस्वभावः – मानसिक शक्तिहीनता के कारण विनष्ट हिम्मत सेधर्मसम्मूढचेताः – गुण विभ्रांत मन सेत्व – तुझसेपृच्छामि – पूछता हूँइस विषय परयत् निश्चितं … Read more

२.६ – न चैतद् विद्मः कतरन् नो गरीय:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ५ श्लोक न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदिवा नो जयेयुः ।यानेव हत्वा न जिजीविषाम: तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥ पद पदार्थ यद्वा जयेम – अगर हम उनपर विजय प्राप्त करेंगेयदिवा न: जयेयुः – या वो हमपर विजय प्राप्त करेंगेकतरत् न: गरीय: – … Read more

२.५ – गुरूनहत्वा हि महानुभावान्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ४ श्लोक गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्‌ रुधिरप्रदिग्धान्‌ ॥ पद पदार्थ महानुभावान् – आदरणीयगुरून्‌ – गुरूजन ( जैसे भीष्म तथा द्रोण )अहत्वा – बिना मारेइह लोके – इस संसार मेंभैक्ष्यं भोक्तुं अपि – भीख माँगकर … Read more

1.1 – தர்மக்ஷேத்ரே

ஸ்ரீ:  ஸ்ரீமதே சடகோபாய நம:  ஸ்ரீமதே ராமாநுஜாய நம:  ஸ்ரீமத் வரவரமுநயே நம: ச்லோகம் த்4ருதராஷ்ட்ர உவாச । த⁴ர்மக்ஷேத்ரே குருக்ஷேத்ரே ஸமவேதா யுயுத்ஸவ: । மாமகா: பாண்ட³வாஶ்சைவ கிமகுர்வத ஸஞ்ஜய ॥ -1 பதவுரை ஸஞ்ஜய – ஸஞ்ஜயனே! த4ர்மக்ஷேத்ரே குருக்ஷேத்ரே – புண்ணிய பூமியான குருக்ஷேத்ரத்தில் யுயுத்ஸவ – போர் புரியும் ஆசையுடன் ஸமவேதா – ஒரு குழுவாகத் திரண்டிருக்கும் மாமகா: – என் பிள்ளைகளும் பாண்ட3வாஶ்சைவ – மற்றும் பாண்டுவின் புத்ரர்களும் கிமகுர்வத – … Read more