9.25 yAnthi dhEvavrathA dhEvAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 24 SlOkam – Original yAnthi dhEvavrathA dhEvAn pithrUn yAnthi pithruvrathA: | bhUthAni yAnthi bhUthEjyA yAnthi madhyAjinO’pi mAm || word-by-word meaning dhEvavrathA – those who have vowed “we will perform yagya towards dhEvas (celestial beings such as indhra et al)” … Read more

9.25 yānti deva-vratā devān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 24 Simple yānti deva-vratā devān pitṝn yānti pitṛ-vratāḥ bhūtāni yānti bhūtejyā yānti mad-yājino ’pi mām ‘To the Devas[1. Celestial beings.] go the devotees of the Devas[2. Celestial beings.]; to the Pitṛis[3. The Manes or the Lords of ancestors next … Read more