18.12 anishtam ishtam miSram cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 11 SlOkam – Original anishtam ishtam miSram cha thrividham karmaNa: palam | bhavathyathyAginAm prEthya na thu sanyAsinAm kvachith || word-by-word meaning anishtam – naraka etc which give sorrow (to the one who performs the karma) ishtam – svarga etc … Read more

18.12 aniṣṭam iṣṭaṁ miśraṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 11 Simple aniṣṭam iṣṭaṁ miśraṁ ca tri-vidhaṁ karmaṇaḥ phalam bhavaty atyāgināṁ pretya na tu sannyāsināṁ kvacit ‘Threefold is the fruit of work: good, evil, and mixed, which befals, after death, to the non-renouncers, but never to the renouncers.’ Evil … Read more