4.39 SradhdhAvAn labhathE gyAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 38 SlOkam – Original SradhdhAvAn labhathE gyAnam thathpara: samyathEndhriya: | gyAnaṁ labdhvA parAm SAnthim achirENAdhigachchathi || word-by-word meaning SradhdhAvAn – one who is eager (in nurturing Athma gyAnam (knowledge about self)) thathpara: – being fully focussed in that samyathEndhriya: … Read more

4.39 śraddhāvāḻ labhate jñānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 38 Simple śraddhāvāḻ labhate jñānaṁ tat-paraḥ saṁyatendriyaḥ jñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati ‘Whoso is full of faith, is intent thereon, and is of subdued senses, he attains wisdom. Wisdom attained, soon after, attains he to Supreme Peace.'[1. Cp. With … Read more

4.38 na hi gyAnEna sadhruSam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 37 SlOkam – Original na hi gyAnEna sadhruSam pavithram iha vidhyathE | thath svayam yOgasamsidhdha: kAlEnAthmani vindhathi || word-by-word meaning iha – in this world gyAnEna sadhruSam – matching knowledge about self pavithram – purifying na vidhyathE – (any … Read more

4.38 na hi jñānena sadṛśaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 37 Simple na hi jñānena sadṛśaṁ pavitram iha vidyate tat svayaṁ yoga-saṁsiddhaḥ kālenātmani vindati ‘No purifier, like wisdom, is there existing. He who is (karma-)yoga-perfect realizes it in himself in time.’ Inasmuch as there exists here —in the universe—no … Read more

4.37 yathaidhAmsi samidhdhO’gnir

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 36 SlOkam – Original yathaidhAmsi samidhdhO’gnir bhasmasAth kuruthE’rjuna | gyAnAgni: sarvakarmANi bhasmasAth kuruthE thathA || word-by-word meaning arjuna – Oh arjuna! samidhdha: agni – fierce fire EdhAmasi – firewood yathA basmasAth kuruthE – as reduces to ashes thathA – … Read more

4.37 yathaidhāṁsi samiddho ’gnir (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 36 Simple yathaidhāṁsi samiddho ’gnir bhasma-sāt kurute ’rjuna jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā ‘Like the kindled fire, Arjuna!, consuming a heap of sticks, the fire of wisdom reduces all action to ashes.’ In the manner that fire, well-kindled, burns … Read more