7.18 udhArA: sarva EvaithE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 SlOkam – Original udhArA: sarva EvaithE gyAni thvAthmaiva mE matham | Asthitha: sa hi yukthAthmA  mAm EvAnuththamAm gathim || word-by-word meaning EthE sarvE Eva – all of these udhArA: – generous gyAni thu – but the gyAni (mE) … Read more

7.18 udārāḥ sarva evaite (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 Simple udārāḥ sarva evaite jñānī tv ātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim ‘Noble are they all; but the jñāni is to be known as My very soul. Is not he My sole-devoted, dependent on … Read more

7.17 thEshAm gyAni nithyayuktha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 16 SlOkam – Original thEshAm gyAni nithyayuktha Ekabhakthir viSishyathE | priyO hi gyAninO’thyartham aham sa cha mama priya: || word-by-word meaning thEshAm – among these four nithya yuktha: – one who is always united with me Ekabhakthi: – exclusively … Read more

7.17 teṣāṁ jñānī nitya-yukta (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 16 Simple teṣāṁ jñānī nitya-yukta eka-bhaktir viśiṣyate priyo hi jñānino ’tyartham ahaṁ sa ca mama priyaḥ ‘Of these, the jñāni is distinguished, as the ever-united and single-loving. Very dear indeed am I to the jñāni; he also is dear … Read more