2.22 vAsAmsi jIrNAni yathA vihAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 21 SlOkam – Original vAsAmsi jIrNAni yathA vihAya navAni gruhNAthi narO ’parANi | thathA SarIrANi vihAya jIrNAni anyAni samyAthi navAni dhEhI || word-by-word meaning nara: – man yathA – how jIrNAni vAsAmsi – worn out clothes vihAya – give … Read more

2.22 vāsāṁsi jīrṇāni yathā vihāya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 21 Simple vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny anyāni saṁyāti navāni dehī As, casting off worn out garments, man puts on other new ones, so doth the dweller of the body eschew worn … Read more

2.21 vEdhAvinASinam nithyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 20 SlOkam – Original vEdhAvinASinam nithyam ya Enam ajam avyayam | katham sa purusha: pArtha kam ghAthayathi hanthi kam || word-by-word meaning pArtha – Oh arjuna! ya: purusha: – that man Enam – this AthmA (Soul) avinASinam – indestructible … Read more

2.21 vedāvināśinaṁ nityaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 20 Simple vedāvināśinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam ‘Knowing this ātmā to be indestructible, eternal and birthless, which person, Pārtha! can any kill or cause to be killed?’ Thus, how can … Read more

2.20 na jAyathE mriyathE vA kadhAchin

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 19 SlOkam – Original na jAyathE mriyathE vA kadhAchin nAyam bhUthvA bhavithA vA na bhUya: | ajO nithya: SAsvathO ’yam purANO na hanyathE hanyamAnE SarIrE || word-by-word meaning ayam – AthmA (Self) kadhAchith api – never na jAyathE – … Read more

2.20 na jāyate mriyate vā kadācin (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 19 Simple na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śāśvato ’yaṁ purāṇo na hanyate hanyamāne śarīre ‘At no time is it (ātmā) born, nor doth it die. Having been (in the past), it … Read more

2.19 ya Enam vEththi hanthAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 18 SlOkam – Original ya Enam vEththi hanthAram yaS chainam manyathE hatham | ubhau thau na vijAnIthO nAyam hanthi na hanyathE || word-by-word meaning ya: – one who Enam – about the AthmA hanthAram – as that which is … Read more

2.19 ya enaṁ vetti hantāraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 18 Simple ya enaṁ vetti hantāraṁ yaś cainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate Both of them lack understanding, he who thinketh this ātmā to be the destroyer and he who thinketh it as the … Read more