2.64 rAgadhvEsha vimukthais thu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 63 SlOkam – Original rAgadhvEsha vimukthais thu vishayAn indhriyaiS charan | AthmavaSyair vidhEyAthmA prasAdham adhigaccchathi || word-by-word meaning rAgadhvEsha vimukthai: (viyukthai:) – having been removed of longings and hatred (by my (krishNa’s) grace) AthmavaSyai: – being under the control … Read more

2.64 rāga-dveṣa-vimuktais tu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 63 Simple rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran ātma-vaśyair vidheyātmā prasādam adhigacchati ‘With senses bereft of longings and loathings, and kept under control, the man who despises delights, and whose mind is in his bidding, obtains pellucidness[1. Prasāda is ‘the … Read more