8.11 yadhaksharam vEdhavidhO vadhanthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 10 SlOkam – Original yadhaksharam vEdhavidhO vadhanthi viSanthi yadh yathayO vItharAgA: | yadhichchanthO brahmacharyam charanthi thath thE padham sangrahENa pravakshyE || word-by-word meaning yath – that aksharam – as aksharam (imperishable) vEdha vidha: – knowers of vEdham vadhanthi – … Read more

8.11 yad akṣaraṁ veda-vido vadanti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 10 Simple yad akṣaraṁ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ yad icchanto brahma-caryaṁ caranti tat te padaṁ saṅgraheṇa pravakṣye ‘That Way will I now briefly declare to thee, which the Veda-wise declare as that of Akshara (imperishable); which, the … Read more