13.28 samam paSyan hi sarvathra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 27 SlOkam – Original samam paSyan hi sarvathra samavasthitham ISvaram | na hinasthyAthmanAthmAnam thathO yAthi parAm gathim || word-by-word meaning sarvathra – in all bodies (such as dhEva (celestials), manushya (humans), thiryak (animals) and sthAvara (plants)) samavasthitham ISvaram – … Read more

13.28 samaṁ paśyan hi sarvatra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 27 Simple samaṁ paśyan hi sarvatra samavasthitam īśvaram na hinasty ātmanātmānaṁ tato yāti parāṁ gatim ‘Verily, by seeing the lord (soul) abiding alike everywhere, one causes not to his self, mental injury; thereby doth he pass to the highest … Read more

13.27 samam sarvEshu bhUthEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 26 SlOkam – Original samam sarvEshu bhUthEshu thishtantham paramESvaram | vinaSyathsvavinaSyantham ya: paSyathi sa paSyathi || word-by-word meaning sarvEshu bhUthEshu – in all creatures (such as dhEva (celestials), manushya (humans), thiryak (animals), sthAvara (plants)) samam – being equal paramESvaram … Read more

13.27 samaṁ sarveṣu bhūteṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 26 Simple samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram vinaśyatsv avinaśyantaṁ yaḥ paśyati sa paśyati ‘He sees, indeed, who sees alike in all beings the abiding[1. i.e., residing] lord transcendant; the undecaying amid the decaying.'[2. Vish: Pur: VI-7-58; ‘Pradhanādi viśeshāntam etc.’] … Read more