14.18 Urdhvam gachchanthi sathvasthA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 17 SlOkam – Original Urdhvam gachchanthi saththvasthA: madhyE thishtanthi rAjasA: | jaghanyaguNavruththisthA: adhO gachchanthi thAmasā: || word-by-word meaning saththvasthA: – those who have abundance of sathva guNam Urdhvam gachchanthi – (eventually) reach the higher position of mOksham (liberation); rAjasA: … Read more

14.18 ūrdhvaṁ gacchanti sattva-sthā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 17 Simple ūrdhvaṁ gacchanti sattva-sthā madhye tiṣṭhanti rājasāḥ jaghanya-guṇa-vṛtti-sthā adho gacchanti tāmasāḥ ‘Upward rise those fixed in Satva; in the middle stay those of Rajas; downward go those fixed in the low impulses of Tamas-quality.’ Thus in the manner … Read more