18.21 pruthakthvEna thu yath gyAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 20 SlOkam – Original pruthakthvEna thu yath gyAnam nAnAbhAvAn pruthagvidhAn | vEththi sarveshu bhUtEshu thath gyAnam vidhdhi rAjasam || word-by-word meaning sarvEshu bhUthEshu – In all creatures having different bodies such as brAhmaNa etc pruthakthvEna – considering their distinguished … Read more

18.21 pṛthaktvena tu yaj jñānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 20 Simple pṛthaktvena tu yaj jñānaṁ nānā-bhāvān pṛthag-vidhān vetti sarveṣu bhūteṣu taj jñānaṁ viddhi rājasam ‘But that Knowledge, know, is Rājasa, which apprehends among all beings, plurality in substance, and variety in quality, as distinct.’ Distinctness is that which … Read more