3.16 Evam pravarthitham chakram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 15 SlOkam – Original Evam pravarthitham chakram nAnuvarthayathIha ya: | aghAyur indhriyArAmO mOgham pArtha sa jIvathi || word-by-word meaning pArtha – Oh son of kunthI! Evam – in this manner pravarthitham – aspects that depend on each other (arranged … Read more

3.16 evaṁ pravartitaṁ cakraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 15 Simple evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati ‘Thus is the wheel made to revolve. Whoso, here, doth not follow it, his is a life of sin, -he is a reveller in the garden … Read more

3.15 karma brahmOdhbhavam vidhdhi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 14 SlOkam – Original karma brahmOdhbhavam vidhdhi brahmAksharasamudhbhavam | thasmAth sarvagatham brahma nithyam yagyE prathishtitham || word-by-word meaning karma – karma (righteous action) brahmOdhbhavam – born from body vidhdhi – know that brahma – body aksharasamudhbhavam – born from … Read more

3.15 karma brahmodbhavaṁ viddhi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 14 Simple karma brahmodbhavaṁ viddhi brahmākṣara-samudbhavam tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣṭhitam ‘Know that body (brahma) gives forth action; from akshara (the Imperishable=ātmā) comes body. Hence the all-obtaining body is necessary for Yajña.’ >> Chapter 3 verse 16 archived … Read more

3.14 annAdh bhavanthi bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 13 SlOkam – Original annAdh bhavanthi bhUthAni parjanyAdh annasambhava: | yagyAdh bhavathi parjanyO yagya: karmasamudbhava: || word-by-word meaning annAdh – from food bhUthAni – all beings such as dhEva (celestial), manushya (humans) et al bhavanthi – created; parjanyAth – … Read more

3.14 annād bhavanti bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 13 Simple annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ ‘From food come all beings; by rain[2. Cp. “Parjanyo varshati”, etc., Tait: Nārāyaṇa 50th Anuvāka.] is produced food; Yajña causes rain; and result of actions is Yajña.’ … Read more

3.13 yagya SishtASina: santhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 12 SlOkam – Original yagya SishtASina: santhO muchyanthE sarvakilbishai: | bhunjathE thE thvagham pApA yE pachanthyAthma kAraNAth || word-by-word meaning yagya SishtASina: – those who partake the remnants of sacrifice (which is part of worshipping bhagavAn) santha: – good … Read more

3.13 yajña-śiṣṭāśinaḥ santo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 12 Simple yajña-śiṣṭāśinaḥ santo mucyante sarva-kilbiṣaiḥ bhuñjate te tv aghaṁ pāpā ye pacanty ātma-kāraṇāt ‘The partakers of Yajña-consecrated food are delivered from all evils. But those who cook for self-enjoyment, -sinners, -incur sin.’ Those who prepare food from money … Read more