3.22 na mE pArthAsthi karthavyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 21 SlOkam – Original na mE pArthAsthi karthavyam thrishu lokEshu kinchana | nAnavAptham avApthavyam vartha Eva cha karmaNi || word-by-word meaning [hE] pArtha – Oh son of kunthI! thrishu lOkEshu – (born in) three types of species [dhEva (celestial … Read more

3.22 na me pārthāsti kartavyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 21 Simple na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana nānavāptam avāptavyaṁ varta eva ca karmaṇi ‘In all the three worlds[1. The three worlds is a world-conception. Richard Garbe in his address before the Philological Congress at Chicago, 1893, says: … Read more