4.15 Evam gyAthvA krutham karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 14 SlOkam – Original Evam gyAthvA krutham karma pUrvair api mumukshubhi: | kuru karmaiva thasmAth thvam pUrvai: pUrvatharam krutham || word-by-word meaning Evam gyAthvA – knowing (me) in this manner (and having their sins eliminated) pUrvai: mumukshubhi: api – … Read more

4.15 evaṁ jñātvā kṛtaṁ karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 14 Simple evaṁ jñātvā kṛtaṁ karma pūrvair api mumukṣubhiḥ kuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrva-taraṁ kṛtam ‘So understanding, did the moksha-seeking ancients do work. Do thou also work, like the ancients, in the ancient way.’ Understanding Me in the … Read more

4.14 ithi mAm yO ’bhijAnAthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 13.5 SlOkam – Original ithi mAm yO’bhijAnAthi karmabhir na sa badhyathE || word-by-word meaning ithi – in this manner mAm – me ya: – whosoever abhijAnAthi – knows well sa: – he karmabhi: – sins (which are hurdles for … Read more

4.14 iti māṁ yo ’bhijānāti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 13.5 Simple iti māṁ yo ’bhijānāti karmabhir na sa badhyate ‘Whoso, full well, knoweth Me thus, will not be bound by works (karmas)’ Thus, i. e., (1) Me, as Author, and yet No-author in the way explained above; and … Read more

4.13.5 na mAm karmANi limpanthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 13 SlOkam – Original na mAm karmANi limpanthi na mE karmapalE spruhA | word-by-word meaning karmANi – activities such as creation etc mAm – me (who is sarvESvara) na limpanthi – do not bind; mE – for me (who … Read more

4.13.5 na māṁ karmāṇi limpanti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 13 Simple na māṁ karmāṇi limpanti na me karma-phale spṛhā ‘Works soil Me not. No interest have I in works’ fruit.’ Because, the wonderful works of creation etc., do not soil Me, i. e., do not bind Me. The … Read more