7.4 bhUmir ApO’nalO vAyu:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 3 SlOkam – Original bhUmir ApO’nalO vAyu: kham manO budhdhir Eva cha | ahankAra ithIyam mE bhinnA prakruthir ashtadhA || word-by-word meaning (these five great elements) bhUmi: – earth Apa: – water anala: – fire vAyu: – air kham … Read more

7.4 bhūmir āpo ’nalo vāyuḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 3 Simple bhūmir āpo ’nalo vāyuḥ khaṁ mano buddhir eva ca ahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā ‘Earth, water, fire, air, and space, mind (manas), buddhi and egotism thus constitute My Nature, differentiated eightfold[2. Cp. XIII-5, and XIV-3 (mahad-brahma).].’ … Read more

7.3 manushyANAm sahasrEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 2 SlOkam – Original manushyANAm sahasrEshu kaScidhyathati sidhdhayE | yathathAm api sidhdhAnAm kaSchin mAm vEththi thathvatha: || word-by-word meaning manushyANAm – among those who are qualified to learn SAsthram sahasrEshu – among thousands kaSchith – only one sidhdhayE yathathi … Read more

7.3 manuṣyāṇāṁ sahasreṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 2 Simple manuṣyāṇāṁ sahasreṣu kaścid yatati siddhaye yatatām api siddhānāṁ kaścin māṁ vetti tattvataḥ ‘One perchance amid a thousand mortals strives for perfection. Even of those who so strive for perfection, ‘tis seldom one knows Me truly.’ Men are … Read more