11.23 rUpam mahath thE bahuvakthranEthram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 22 SlOkam – Original rUpam mahath thE bahuvakthranEthram mahAbAhO bahubAhUrupAdham | bahUdharam bahudhamshtrAkarALam dhrushtvA lokA: pravyathithAs thathAham || word-by-word meaning mahA bAhO – Oh mighty armed! bahu vakthra nEthram – having many mouths and eyes bahu bAhUrUpAdham – having … Read more

11.23 rūpaṁ mahat te bahu-vaktra-netraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 22 Simple rūpaṁ mahat te bahu-vaktra-netraṁ mahā-bāho bahu-bāhūru-pādam bahūdaraṁ bahu-daṁṣṭrā-karālaṁ dṛṣṭvā lokāḥ pravyathitās tathāham ‘The worlds are put into a tremor, and Myself too, at seeing, O Strong-armed! Thy Magnificent Image, of many faces and many eyes, of many … Read more