13.32 yathA sarvagatham saukshmyAdh

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 31 SlOkam – Original yathA sarvagatham saukshmyAdh AkASam nOpalipyathE | sarvathrAvasthithO dhEhE thathAthmA nOpalipyathE || word-by-word meaning AkASam – ether sarvagatham – while prevailing with everything saukshmyAth – being subtle yathA na upalipyathE – not affected by the properties … Read more

13.32 yathā sarva-gataṁ saukṣmyād (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 30 Simple yathā sarva-gataṁ saukṣmyād ākāśaṁ nopalipyate sarvatrāvasthito dehe tathātmā nopalipyate ‘As, being subtle, the all-pervading ākāśa (space) is soiled not, so is ātma tainted not, though everywhere present in body.’ Ākāśa or space prevails everywhere, and is in … Read more