14.16 karmaNa: sukruthasyAhu:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 15 SlOkam – Original karmaNa: sukruthasyAhu: sAthvikam nirmalam palam | rajasas thu palam dhu:kham agyAnam thamasa: palam || word-by-word meaning sukruthasya karmaNa: – deeds which are done without attachment to the results (by one born in the clan of … Read more

14.16 karmaṇaḥ sukṛtasyāhuḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 15 Simple karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam rajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam ‘The fruit of good works, they (the wise) say, is Sātvika-purity; but pain is the fruit of Rajas, and unwisdom the fruit of Tamas.’ Thus, … Read more