4.4 aparam bhavathO janma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 3 SlOkam – Original arjuna uvAcha aparam bhavathO janma param janma vivasvatha: | katham Ethadh vijAnIyAm thvam Adhau prOkthavAn ithi || word-by-word meaning arjuna uvAcha – Arjuna said bhavatha: janma – your birth avaram (aparam) – is later (in … Read more

4.4 aparaṁ bhavato janma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 3 Simple arjuna uvāca aparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti ‘Thy birth is recent; but the birth of Vivasāan is prior; (then) how Thou wert the Teacher in the beginning, is what … Read more