4.21 nirASIr yathachiththAthmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 20 SlOkam – Original nirASIr yathachiththAthmA thyakthasarvaparigraha: | SArIram kEvalam karma kurvan nApnOthi kilbisham || word-by-word meaning nirASI: – being free from desire for results yathachiththAmA – having mind that is controlled (in relation to worldly aspects) thyaktha sarva … Read more

4.21 nirāśīr yata-cittātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 20 Simple nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ śārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣam ‘Bereft of expectancy, restraining the anxiety (chitta)[1. Buddhi, ahaṅkāra and chitta are the vṛittis or functions of the mind. Buddhi is adhyavasāya (or determination), ahaṅkāra is abhimāna (attachment … Read more

4.20 thyakthvA karmapalAsangam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 19 SlOkam – Original thyakthvA karmapalAsangam nithyathrupthO nirASraya: | karmaNyabhipravruththO’pi naiva kinchith karOthi sa: || word-by-word meaning karma palAsangam – attachment in the results of actions thyakthvA – giving up nithya thruptha: – being satisfied with the eternal AthmA … Read more

4.20 tyaktvā karma-phalāsaṅgaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 19 Simple tyaktvā karma-phalāsaṅgaṁ nitya-tṛpto nirāśrayaḥ karmaṇy abhipravṛtto ’pi naiva kiñcit karoti saḥ ‘Whoso is dissociated from works’ fruit, ever self-contented, and self-reliant, though he engage in work, never doth anything.’ Whoso has abandoned all connection with fruit of … Read more