6.39 Ethan mE samSayam krishNa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 38 SlOkam – Original Ethan mE samSayam krishNa chEththum arhasyaSeshatha: | thvadhanya: samSayasyAsya chEththA na hyupapadhyathE || word-by-word meaning krishNa – Oh krishNa! mE – my Ethan samSayam – this doubt aSEshatha: – fully chEththum arhasi – please clear; … Read more

6.39 etan me saṁśayaṁ kṛṣṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 38 Simple etan me saṁśayaṁ kṛṣṇa chettum arhasy aśeṣataḥ tvad-anyaḥ saṁśayasyāsya chettā na hy upapadyate ‘Thou art fit, Kṛishṇa! to thoroughly clear this doubt of mine. None else, save Thee, have I, to cut this doubt asunder.’ One may … Read more

6.38 kachchin nObhaya vibhrashtaSchinnAbhramiva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 37 SlOkam – Original kachchin nObhaya vibhrashtaSchinnAbhramiva naSyathi | aprathishtO mahAbAhO vimUdO brahmaNa: pathi || word-by-word meaning mahAbAhO – Oh mighty armed! brahmaNa: pathi vimUda: – being cut off from the yOga (path of karma yOga) of attaining brahmam … Read more

6.38 kaccin nobhaya-vibhraṣṭaśchinnābhramiva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 37 Simple kaccin nobhaya-vibhraṣṭaś chinnābhram iva naśyati apratiṣṭho mahā-bāho vimūḍho brahmaṇaḥ pathi ‘Is he, cut off from both (ends), lost, like a divided cloud, unfixed (apratishṭho), and unenlightened in the Path of Brahma?’ >> Chapter 6 verse 39 archived … Read more

6.37 ayathi: SradhdhayOpEthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 36 SlOkam – Original arjuna uvAcha ayathi: SradhdhayOpEthO yogAch chalithamAnasa: | aprApya yOgasamsiddhim kAm gathim krishNa gachchathi || word-by-word meaning arjuna uvAcha – Arjuna asks; krishNa – Oh krishNa! SradhdhayA – faithfully upEtha: – who began the yOga practice … Read more

6.37 ayatiḥ śraddhayopeto (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 36 Simple arjuna uvāca ayatiḥ śraddhayopeto yogāc calita-mānasaḥ aprāpya yoga-saṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati ‘Which way goeth he, Krishna! who, ardent, yet for want of application, hath his mind moved away from yoga, and (hence) doth not reach yoga-perfection?’ … Read more