6.47 yOginAmapi sarvEshAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 46 SlOkam – Original yOginAmapi sarvEshAm madhgathEnAntharAthmanA | SradhdhAvAn bhajathE yO mAm sa mE yukthathamO matha: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) yOginAm – greater than the previously mentioned yOgis api sarvEshAm – and all … Read more

6.47 yoginām api sarveṣāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 46 Simple yoginām api sarveṣāṁ mad-gatenāntar-ātmanā śraddhāvān bhajate yo māṁ sa me yukta-tamo mataḥ ‘Even more beyond the yogis and of all, is he said to be the most superior who, in faith, and with his inmost manas immersed … Read more

6.46 thapasvibhyO’dhikO yOgI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 45 SlOkam – Original thapasvibhyO’dhikO yOgI gyAnibhyO’pi mathOdhika: | karmibhyASchAdhikO yOgI thasmAth yOgI bhavArjuna || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) yOgI – yOga practitioner thapasvibhya: adhika: (matha:) – is thought to be greater than those … Read more

6.46 tapasvibhyo ’dhiko yogī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 45 Simple tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ‘The yogi ranks higher than the tapasvīs, higher yet than the jñānīs; higher is he than the karmīs. Hence, Arjuna! become thou the yogi.’ … Read more

6.45 prayathnAdhyathamAnasthu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 44 SlOkam – Original prayathnAdhyathamAnasthu yOgI samSudhdha kilbisha: | anEkajanmasamsidhdhas thathO yAthi parAm gathim || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) thatha: – Thus samSudhdha kilbisha: – being free from sins anEka janma samsidhdha: – being … Read more

6.45 prayatnād yatamānas tu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 44 Simple prayatnād yatamānas tu yogī saṁśuddha-kilbiṣaḥ aneka-janma-saṁsiddhas tato yāti parāṁ gatim ‘The sedulously exerting yogi becomes assoiled of sin; and obtaining perfection after many births[1. Cp. Bh. Gita. VII-3, and VII-19.], thence passes on to the Supreme State.’ … Read more

6.44 jigyAsurapi yOgasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 43.5 SlOkam – Original jigyAsurapi yOgasya SabdhabrahmAthivarthathE || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) yOgasya jigyAsu: api – one who desires to learn and practice yOga (even after slipping from the path of yOga, by the … Read more

6.44 jijñāsur api yogasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 43.5 Simple jijñāsur api yogasya śabda-brahmātivartate ‘Even he who has the (mere) desire to know Yoga passes beyond the name-great[1. Name-great or the infinite matter-expanse, the greatness of which consists in having names and forms. The Nameless-Great is the … Read more

6.43.5 pUrvAbhyAsEna thEnaiva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 43 SlOkam – Original pUrvAbhyAsEna thEnaiva hriyathE hyavaSO’pi sa: | word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) thEna pUrvAbhyAsEna Eva – As a result of the yOga practice which was performed in previous birth sa: – he … Read more

6.43.5 pūrvābhyāsena tenaiva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 43 Simple pūrvābhyāsena tenaiva hriyate hy avaśo ’pi saḥ ‘By the previous habit alone, is he attracted into it (yoga), even involuntarily.’ In the re-incarnation that comes, he gets back the yoga-memory or links of reminiscence connected with the … Read more