9.30 api chEth sudhurAchArO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 29 SlOkam – Original api chEth sudhurAchArO bhajathE mAm ananyabhAk | sAdhur Eva sa manthavya: samyag vyavasithO hi sa: || word-by-word meaning su dhurAchAra api – even if he has very lowly characteristics/conduct mAm – in me ananyabhAk – … Read more

9.30 api cet su-durācāro (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 29 Simple api cet su-durācāro bhajate mām ananya-bhāk sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ ‘Even if one were of flagitiously wicked ways, if he but pay Me exclusive worship, he is to be esteemed as virtuous; for … Read more