9.33 kim punar brAhmaNA: puNyA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 32 SlOkam – Original kim punar brAhmaNA: puNyA bhakthA rAjarshayas thathA | anithyam asukham lOkam imam prApya bhajasva mAm || word-by-word meaning puNyA: – taken such births due to previous puNyas (virtuous deeds) brAhmaNA: – brAhmaNas (the priestly class) … Read more

9.33 kiṁ punar brāhmaṇāḥ puṇyā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 32 Simple kiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā anityam asukhaṁ lokam imaṁ prāpya bhajasva mām ‘Why doubt then, about the merit-full loving brāhmaṇas and king-saints. Do thou, who art in this transient and joyless world, worship Me'[1. Vide … Read more

9.32 mAm hi pArtha vyapASrithya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 31 SlOkam – Original mAm hi pArtha vyapASrithya yE’pi syu: pApayOnaya: | sthriyO vaiSyAs thathA SUdhrAs thE’pi yAnthi parAm gathim || word-by-word meaning pArtha – Oh son of kunthI! sthriya: – women vaiSyA – vaiSyas (merchant class) thathA SUdhrA: … Read more

9.32 māṁ hi pārtha vyapāśritya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 31 Simple māṁ hi pārtha vyapāśritya ye ’pi syuḥ pāpa-yonayaḥ striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatim ‘Be they the sin-born[1. Editor’s note: “sin-born” is to be understood on multiple levels. At a very general/basic level every … Read more

9.31 kshipram bhavathi dharmAthmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 30 SlOkam – Original kshipram bhavathi dharmAthmA SaSvachchAnthim nigachchathi | kaunthEya prathijAnIhi na mE bhaktha: praNaSyathi || word-by-word meaning (Though one who is engaged in devotion towards me, has bad conduct) kshipram – soon dharmAthmA bhavathi – he becomes … Read more

9.31 kṣipraṁ bhavati dharmātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 30 Simple kṣipraṁ bhavati dharmātmā śaśvac-chāntiṁ nigacchati kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ‘Speedy becometh he a holy soul, and flieth to eternal rest. Promise Me, Kaunteya! that My Bhakta (beloved) perisheth not.'[2. Cp: XVIII-65, Bh: Gi: where the … Read more