4.23 gathasangasya mukthasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 22 SlOkam – Original gathasangasya mukthasya gyAnAvasthithachEthasa: | yagyAyAcharatha: karma samagram pravileeyathE || word-by-word meaning gyAnAvasthitha chEthasa – one who is having a heart that is fully engaged in Athma gyAnam (knowledge about self) gatha sangasya – (as a … Read more

4.23 gata-saṅgasya muktasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 22 Simple gata-saṅgasya muktasya jñānāvasthita-cetasaḥ yajñāyācarataḥ karma samagraṁ pravilīyate ‘All karma[2. Karma here means past deeds of a man, merit and demerit which tie him down to samsāra.] entirely ceases for him, who has ceased from attachment, who has … Read more

4.22 yadhruchchAlAbhasanthushtO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 21 SlOkam – Original yadhruchchAlAbhasanthushtO dhvandhvAthIthO vimathsara: | sama: sidhdhAvasidhdhau cha kruthvApi na nibadhyathE || word-by-word meaning yadhruchchA lAbha santhushta: – being satisfied with whatever comes his way (to sustain his body) dhvanthvAthItha: – tolerating the pairs (of joy-sorrow, … Read more

4.22 yadṛcchā-lābha-santuṣṭo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 21 Simple yadṛcchā-lābha-santuṣṭo dvandvātīto vimatsaraḥ samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate ‘Content with whatever gain may, by chance, befal, above ‘pairs’[3. Pairs of opposites’ = ‘cold-heat`s’. The sense-contacts with external phenomena is sensations which are the sense-with-mind-contacts, ‘cold-heat’, … Read more