4.29 apAnE juhvathi prANam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 28 SlOkam – Original apAnE juhvathi prANam prANE ’pAnam thathAparE | prANApAna gathI rudhvA prANAyAmaparAyaNA: || aparE niyathAhArA: prANAn prANEshu juhvathi | word-by-word meaning prANAyAma parAyaNA: – Those who are focussed on prANAyAma niyathAhArA: – with regulated food habits … Read more

4.29 apāne juhvati prāṇaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 28 Simple apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ apare niyatāhārāḥ prāṇān prāṇeṣu juhvati ‘Others, the practicers of prāṇāyāma[1. The controlling and regulation of breath. See Yoga Sutra I-34, and Haṭha-yoga-pradīpika and other works on Yoga. Prāṇa … Read more