5.3 gyEya: sa nithyasanyAsI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 2 SlOkam – Original gyEya: sa nithyasanyAsI yO na dhvEshti na kAnkshathi | nirdhvandhvO hi mahAbhAhO sukham bandhAth pramuchyathE || word-by-word meaning mahAbhAhO – Oh mighty armed! ya: – one who performs karma yOga na kAnkshathi – does not … Read more

5.3 jñeyaḥ sa nitya-sannyāsī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 2 Simple jñeyaḥ sa nitya-sannyāsī yo na dveṣṭi na kāṅkṣati nirdvandvo hi mahā-bāho sukhaṁ bandhāt pramucyate ‘He is to be known as ever sannyāsi[1. This term is applied to an ascetic or one who retires from the world. It … Read more

5.2 sanyAsa: karmayOgaS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 1 SlOkam – Original SrI bhagavAn uvAcha sanyAsa: karmayOgaS cha ni:SrEyasakarAvubhau | thayOs thu karmasanyAsAth karmayOgO viSishyathE || word-by-word meaning SrI bhagavAn uvAcha- shri bhagavan said sanyAsa: – gyAna yOga karma yOga: cha – and karma yOga ubhau – … Read more

5.2 sannyāsaḥ karma-yogaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 1 Simple śrī-bhagavān uvāca sannyāsaḥ karma-yogaś ca niḥśreyasa-karāv ubhau tayos tu karma-sannyāsāt karma-yogo viśiṣyate ‘Renunciation and Karma-Yoga, both conduct to bliss. Of these two however, Karma-Yoga is declared better than Karma-renouncal.’ Sannyāsa (lit: putting away) is cessation from work, … Read more

5.1 sanyAsam karmaNAm krishNa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 Introduction SlOkam – Original arjuna uvAcha sanyAsam karmaNAm krishNa punar yOgam cha Samsasi | yach chrEya EthayOr Ekam than mE brUhi suniSchitham || word-by-word meaning arjuna uvAcha- arjuna said krishNa – Oh krishNa! karmaNAm sanyAsam – Performing gyAna yOga giving … Read more

5.1 sannyāsaṁ karmaṇāṁ kṛṣṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 Introduction Simple arjuna uvāca sannyāsaṁ karmaṇāṁ kṛṣṇa punar yogaṁ ca śaṁsasi yac chreya etayor ekaṁ tan me brūhi su-niścitam Questions Arjuna:— ‘On renouncal[2. On ‘renouncal’ (sanyāsa), vide XVIII-1.] of work, Kṛishṇa! and again on doing of works (yoga), dost Thou … Read more

Chapter 5 – karma sanyAsa yOga (On work-Renunciation)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 4 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY FIFTH LECTURE KARMA-SANYĀSA-YOGA OR ON WORK RENUNCIATION INTRODUCTION In Lecture Four, the wisdom-(or knowledge) aspect of Karma-Yoga was treated of, with special reference to the … Read more

Chapter 5 – KARMA-SANYĀSA-YOGA (ON WORK-RENUNCIATION) (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 4 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY FIFTH LECTURE KARMA-SANYĀSA-YOGA OR ON WORK RENUNCIATION PROEM In Lecture Four, the wisdom-(or knowledge) aspect of Karma-Yoga was treated of, with special reference to the … Read more