5.29 bhOkthAram yagyathapasAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 28 SlOkam – Original bhOkthAram yagyathapasAm sarvalOkamahESvaram | suhrudham sarvabhUthAnAm gyAthvA mAm SAnthim ruchchathi || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) yagya thapasAm bhOkthAram – one who accepts yagya (sacrifices) and thapas (penances) sarva lOka mahESvaram … Read more

5.29 bhoktāraṁ yajña-tapasāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 28 Simple bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśvaram suhṛdaṁ sarva-bhūtānāṁ jñātvā māṁ śāntim ṛcchati ‘Knowing Me to be the Acceptor of sacrifices (yajñas) and penances (tapas), the Great Lord of the Kosmos, the Friend of all beings, one goeth to Peace.’ Knowing … Read more

5.28 yathEndhriyamanObudhdhir

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 27 SlOkam – Original yathEndhriyamanObudhdhir munir mOkshaparAyaNa: | vigathEchchAbhayakrOdhO ya: sadhA muktha Eva sa: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) yathEndhriya manObudhdhi: – having controlled senses, mind and intelligence (to stay away from anything other … Read more

5.28 yatendriya-mano-buddhir (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 27 Simple yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ vigatecchā-bhaya-krodho yaḥ sadā mukta eva saḥ ‘Governing the senses, manas[2. Manas is generally translated as mind, but mind in English Psychology is a general term denoting Intellect (or Thought), Will (or Volition) & Feelings … Read more

5.27 sparSAn kruthvA bahir bAhyAmS

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 26 SlOkam – Original sparSAn kruthvA bahir bAhyAmS chakshuS chaivAntharE bhruvO: | prANApAnau samau kruthvA nAsAbhyantharachAriNau || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) bAhyAn sparSAn – external contacts of sense objects bahi: kruthvA – shutting out … Read more

5.27 sparśān kṛtvā bahir bāhyāṁś (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 26 Simple sparśān kṛtvā bahir bāhyāṁś cakṣuś caivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau ‘Shutting out all outward (sense-) contacts; fixing the eyes between the brows; equalizing the nasal currents prāṇa and apāna[1. See verses 29 and 30, ante, The … Read more

5.26 kAmakrOdhavimukthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 25 SlOkam – Original kAmakrOdhaviyukthAnAm yathInAm yathachEthasAm | abhithO brahmanirvANam varthathE vijithAthmanAm || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) kAma krOdha viyukthAnAm – being without lust and anger yathInAm – being free from sensual pleasures yathachEthasAm … Read more

5.26 kāma-krodha-vimuktānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 25 Simple kāma-krodha-vimuktānāṁ yatīnāṁ yata-cetasām abhito brahma-nirvāṇaṁ vartate viditātmanām ‘Brahma-nirvāṇa is everywhere for them who, are weaned from lust and wrath; who are perseverers (yatayaḥ); who have restrained the mind; who have mastered the mind.’ To them, the yatayaḥ, … Read more

5.25 labhanthE brahmanirvANam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 24 SlOkam – Original labhanthE brahmanirvANam  rishaya: kshINakalmashA: | chinnadhvaidhA yathAthmAna: sarva-bhUthahithE rathA: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) chinnadhvaidhA – being freed from the pairs [of cold-heat etc] yathAthmAna: – having a mind which … Read more

5.25 labhante brahma-nirvāṇam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 24 Simple labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ ‘Those, the Seers, who have cut the ‘pairs’[1. The sense-contacts with external phenomena is sensations which are the sense-with-mind-contacts, ‘cold-heat’, etc., and then follow the reactions, pleasures and pains.] … Read more