5.26 kAmakrOdhavimukthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 25 SlOkam – Original kAmakrOdhaviyukthAnAm yathInAm yathachEthasAm | abhithO brahmanirvANam varthathE vijithAthmanAm || word-by-word meaning kAma krOdha viyukthAnAm – being without lust and anger yathInAm – being free from sensual pleasures yathachEthasAm – focussing their mind on AthmA exclusively … Read more

5.26 kāma-krodha-vimuktānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 25 Simple kāma-krodha-vimuktānāṁ yatīnāṁ yata-cetasām abhito brahma-nirvāṇaṁ vartate viditātmanām ‘Brahma-nirvāṇa is everywhere for them who, are weaned from lust and wrath; who are perseverers (yatayaḥ); who have restrained the mind; who have mastered the mind.’ To them, the yatayaḥ, … Read more

5.25 labhanthE brahmanirvANam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 24 SlOkam – Original labhanthE brahmanirvANam  rishaya: kshINakalmashA: | chinnadhvaidhA yathAthmAna: sarva-bhUthahithE rathA: || word-by-word meaning chinnadhvaidhA – being freed from the pairs [of cold-heat etc] yathAthmAna: – having a mind which is exclusively focussed on the AthmA sarva … Read more

5.25 labhante brahma-nirvāṇam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 24 Simple labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ ‘Those, the Seers, who have cut the ‘pairs’[1. The sense-contacts with external phenomena is sensations which are the sense-with-mind-contacts, ‘cold-heat’, etc., and then follow the reactions, pleasures and pains.] … Read more

5.24 yO’ntha:sukhO’ntharArAmas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 23 SlOkam – Original yO’ntha:sukhO’ntharArAmas thathAntharjyOthir Eva ya: | sa yOgI brahmanirvANam brahmabhUthO’dhigachchathi || word-by-word meaning ya: – That person anthassukha: (Eva) – having self-enjoyment as the only joy (ya:) antharArAma: (yEva) – (that person) who only has that … Read more

5.24 yo ’ntaḥ-sukho ’ntar-ārāmas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 23 Simple yo ’ntaḥ-sukho ’ntar-ārāmas tathāntar-jyotir eva yaḥ sa yogī brahma-nirvāṇaṁ brahma-bhūto ’dhigacchati ‘Who finds joy within, enjoyment within, and similarly light within alone, he, the brahma-like yogi, attains brahma-bliss.’ Antas-sukhaḥ is he who feels the desire for the … Read more

5.23 SaknOthIhaiva ya: sOdum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 22 SlOkam – Original SaknOthIhaiva ya: sOdum prAk SarIravimOkshaNAth | kAmakrOdhOdhbhavam vEgam sa yuktha: sa sukhI nara: || word-by-word meaning SarIra vimOkshaNAth prAk – before shedding the body iha Eva – at this present time itself (i.e., in the … Read more

5.23 śaknotīhaiva yaḥ soḍhuṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 22 Simple śaknotīhaiva yaḥ soḍhuṁ prāk śarīra-vimokṣaṇāt kāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ ‘That man is fit (yuktaḥ), and is happy, who, even here, before deliverance from body, is able to resist the violence born of lust and … Read more