7.7 mayi sarvam idham prOtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 6.5 SlOkam – Original mayi sarvam idham prOtham sUthrE maNigaNA iva || word-by-word meaning idham sarvam – all these entities sUthrE – on a string maNigaNA: iva – like gemstones strung mayi prOtham – strung on me Simple Translation … Read more

7.7 mayi sarvam idaṁ protaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 6.5 Simple mayi sarvam idaṁ protaṁ sūtre maṇi-gaṇā iva ‘Like unto a row of gems strung on a string, all this is threaded by Me.’ All this= the sum of things, chit (intelligents) and achit (non-intelligentsj, —all that exists … Read more

7.6.5 maththa: paratharam nAnyath

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 6 SlOkam – Original maththa: paratharam nAnyath kinchidhasthi dhananjaya | word-by-word meaning dhananjaya – Oh arjuna! maththa: – than me anyath kinchith api – anything which is different paratharam nAsthi – nothing higher exists Simple Translation Oh arjuna! Nothing … Read more

7.6.5 mattaḥ parataraṁ nānyat (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 6 Simple mattaḥ parataraṁ nānyat kiñcid asti dhanañ-jaya ‘Naught whatsoever, higher than I, exists, Dhanañjaya[1. An epithet of Arjuna, lit: “the despiser of wealth”.]!’ Inasmuch as I am the Cause of the cause of all things, viz., the Twin-Nature … Read more

7.6 EthadhyOnIni bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 5 SlOkam – Original EthadhyOnIni bhUthAni sarvANIthyupadhAraya | aham kruthsnasya jagatha: prabhava: praLayasthathA || word-by-word meaning Ethadh yOnIni – having this collection of chEthana (sentient entities) and achEthana (insentient entities) as the cause sarvANi bhUthAni – all entities (from … Read more

7.6 etad-yonīni bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 5 Simple etad-yonīni bhūtāni sarvāṇīty upadhāraya ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ‘That all beings, understand, have these (two Natures) as their womb. And I am the Origin as well as the End of all the Kosmos[3. Cp. with … Read more

7.5 aparEyam ithas thvanyAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 4 SlOkam – Original aparEyam ithas thvanyAm prakruthim vidhdhi mE parAm | jIvabhUthAm mahAbAhO yayEdham dhAryathE jagath || word-by-word meaning mahAbAhO – Oh mighty armed! iyam – this material nature which is insentient aparA – is inferior; itha: – … Read more

7.5 apareyam itas tv anyāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 4 Simple apareyam itas tv anyāṁ prakṛtiṁ viddhi me parām jīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate jagat ‘But this (Nature) is inferior; know My other Nature, superior (than that), —the jīva (=soul), —by which, O Strong-armed! this Universe is sustained.’ But … Read more

7.4 bhUmir ApO’nalO vAyu:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 3 SlOkam – Original bhUmir ApO’nalO vAyu: kham manO budhdhir Eva cha | ahankAra ithIyam mE bhinnA prakruthir ashtadhA || word-by-word meaning (these five great elements) bhUmi: – earth Apa: – water anala: – fire vAyu: – air kham … Read more

7.4 bhūmir āpo ’nalo vāyuḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 3 Simple bhūmir āpo ’nalo vāyuḥ khaṁ mano buddhir eva ca ahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā ‘Earth, water, fire, air, and space, mind (manas), buddhi and egotism thus constitute My Nature, differentiated eightfold[2. Cp. XIII-5, and XIV-3 (mahad-brahma).].’ … Read more