8.21 avyakthO’kshara ithyukthas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 20 SlOkam – Original avyakthO’kshara ithyukthas thamAhu: paramAm gathim | yam prApya na nivarthanthE thadh dhAma paramam mama || word-by-word meaning avyaktha: akshara: ithyuktha – [that mukthAthmA (liberated soul) is] known as “avyaktha”, “akshara”. tham – he paramAm gathim … Read more

8.21 avyakto ’kṣara ity uktas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 20 Simple avyakto ’kṣara ity uktas tam āhuḥ paramāṁ gatim yaṁ prāpya na nivartante tad dhāma paramaṁ mama ‘It was called Avyakta, and Akshara. They say this is an exalted goal, a goal of glory, reaching which, they return … Read more

8.20 paras thasmAth thu bhAvO’nyO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 19 SlOkam – Original paras thasmAth thu bhAvO’nyO’vyakthO’vyakthAth sanAthana: | ya: sa sarvEshu bhUthEshu naSyathsu na vinaSyathi || word-by-word meaning thasmAth avyakthAth – from achEthana (non-sentient) which is known as “avyaktham” para: – being greater anya: – being different … Read more

8.20 paras tasmāt tu bhāvo ’nyo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 19 Simple paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ‘But different from that Avyakta is another principle of Avyakta which is eternal, which doth not perish when all things, perish.’ >> … Read more