10.30 prahlAdhaS chAsmi dhaithyAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 29 SlOkam – Original prahlAdhaS chAsmi dhaithyAnAm kAla: kalayathAm aham | mrugANAm cha mrugEndhrO’haṁ vainathEyaS cha pakshiNAm || word-by-word meaning dhaithyAnAm – among asuras (descendants of dhithi) prahlAdha cha asmi – I am prahlAdha, kalayathAm – among those who … Read more

10.30 prahlādaś cāsmi daityānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 29 Simple prahlādaś cāsmi daityānāṁ kālaḥ kalayatām aham mṛgāṇāṁ ca mṛgendro ’haṁ vainateyaś ca pakṣiṇām ‘Of Daityas[2. The progeny of Diti.], I am Prahlāda; of meters, Time, I (am); of animals too, I (am) the lion, and of birds, … Read more

10.29 ananthaS chAsmi nAgAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 28 SlOkam – Original ananthaS chAsmi nAgAnAm varuNO yAdhasAm aham | pithrUNAm aryamA chAsmi yama: samyamathAm aham || word-by-word meaning nAgAnAm – among many-headed snakes anantha cha asmi – I am anantha (AdhiSEshan) yAdhasAm – among aquatic residents varuNa … Read more

10.29 anantaś cāsmi nāgānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 28 Simple anantaś cāsmi nāgānāṁ varuṇo yādasām aham pitṝṇām aryamā cāsmi yamaḥ saṁyamatām aham ‘Of Nāgas, I am Ananta; of aquatic denizens, I am Varuṇa; of Pitṛis[1. Pitṛis =Vairājas or Somapās, Agnishvāttas, Barhishads (incorporeal classes = 3). Somapās, Havishmantas, … Read more