१०.३४ – मृत्युः सर्वहरश्चाहम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३३ श्लोक मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्।कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा।। पद पदार्थ सर्वहर – सभी प्राणियों के जीवन को हर लेतीमृत्युः च अहम् – मैं वह मृत्यु हूँभविष्यताम् – सृजित प्राणियों के लिएउद्भव च – सृजन का कार्यअहम् – मैं … Read more

१०.३३ – अक्षराणाम् अकारोऽस्मि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३२ श्लोक अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ पद पदार्थ अक्षराणां – वर्णमाला में ,अकार: अस्मि – मैं अकारं (अ) हूँसामासिकस्य च – समास शब्द निर्माण मेंद्वन्द्वः अस्मि – मैं द्वंद्व समास हूँ (समास शब्द जिसके निर्माण में … Read more

१०.३२ – सर्गाणाम् आदि: अन्त: च

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३१ श्लोक सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ पद पदार्थ अर्जुन – हे अर्जुन !सर्गाणां – निर्मित संस्थाओं मेंआदि: – रचयिता (कारण)अन्त: – विध्वंसक (अंत में)मध्यं च – जो (सृष्टि और विनाश के बीच) कायम रखते हैंअहम् एव … Read more

१०.३१ – पवनः पवतामस्मि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३० श्लोक पवनः पवतामस्मि रामः शस्त्रभृतामहम्।झषाणां मकरश्चास्मि स्त्रोतसामस्मि जाह्नवी ॥ पद पदार्थ पवतां – चल वस्तुओं मेंपवनः अस्मि – मैं वायु हूँशस्त्र भृतां – आयुध रखने वालों मेंअहं रामः – मैं राम (दशरथ चक्रवर्ती का पुत्र ) हूँझषाणां – पानी … Read more

१०.३० – प्रह्लादश्चास्मि दैत्यानाम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २९ श्लोक प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ पद पदार्थ दैत्यानां – असुरों (दिति के वंशज)मेंप्रह्लाद च अस्मि – मैं प्रह्लाद हूँकलयतां – उन लोगों में से जो (दुख देने के बारे में) सोचते हैंकालः अहम् … Read more

१०.२९ – अनन्तश्चास्मि नागानाम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २८ श्लोक अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ पद पदार्थ नागानां – अनेक सिर वाले साँपों मेंअनन्त च अस्मि – मैं अनन्त (आधिशेषन्) हूँयादसां – जलवासियों मेंवरुण: अहम् – मैं वरुण हूँपितॄणां – पितरों (पूर्वजों) मेंअर्यमा च … Read more

१०.२८ – आयुधानामहं वज्रम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २७ श्लोक आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ पद पदार्थ आयुधानां – शस्त्रों मेंअहं वज्रम् अस्मि – मैं वज्र हूँधेनूनां – गायों मेंकामधुक् अस्मि – मैं कामधेनु हूँप्रजन – जन्मदाताकन्दर्पः च अस्मि – मैं (कामदेव) मन्मथ हूँसर्पाणां – … Read more

१०.२७ – उच्चैश्श्रवसम् अश्वानाम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २६ श्लोक उच्चैश्श्रवसमश्वानां विद्धि माममृतोद्भवम् ।ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ पद पदार्थ अश्वानां – घोड़ों मेंअमृतोद्भवम् – क्षीरसागर से निकले अमृत से उत्पन्न हुआ थाउच्चैश्श्रवसम् – उच्चैश्श्रवस नामक घोड़ामां विद्धि – मुझे जानोगजेन्द्राणां – सर्वश्रेष्ठ हाथियों मेंऐरावतं – ऐरावत … Read more

१०.२६ -अश्वत्थः सर्ववृक्षाणाम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २५ श्लोक अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ पद पदार्थ सर्व वृक्षाणां – सभी पेड़ों मेंअश्वत्थः – मैं भारतीय अंजीर हूँदेवर्षीणां – देव (दिव्य) ऋषियों मेंनारदः – मैं नारद हूँगन्धर्वाणां – गंधर्वों मेंचित्ररथः – मैं … Read more

१०.२५ – महर्षीणां भृगु: अहम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २४ श्लोक महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ पद पदार्थ महर्षीणां – मरीचि जैसे महान ऋषियों मेंअहम् – मैंभृगु: – मैं भृगु ऋषि (जो सर्वश्रेष्ठ है ) हूँगिरां – अर्थों से जुड़े शब्दों मेंएकम् अक्षरम् अस्मि – मैं … Read more