ஸ்ரீ பகவத் கீதை ஸாரம் – அத்யாயம் 10 (விபூதி விஸ்தர யோகம்)

ஸ்ரீ:  ஸ்ரீமதே சடகோபாய நம:  ஸ்ரீமதே ராமாநுஜாய நம:  ஸ்ரீமத் வரவரமுநயே நம: ஸ்ரீ பகவத் கீதை ஸாரம் << அத்யாயம் 9 கீதார்த்த ஸங்க்ரஹம் பதினான்காம் ச்லோகத்தில், ஆளவந்தார் பத்தாம் அத்யாயத்தின் கருத்தை, “பத்தாம் அத்தியாயத்தில், ஸாதன பக்தியை [பகவானை அடைவதற்கான வழிமுறையாக பக்தி யோகத்தை] உண்டாக்கவும் வளர்க்கவும், பகவானின் மங்கள குணங்களின் அளவற்ற தன்மையும், அவனே அனைத்தையும் கட்டுப்படுத்துபவன் என்பதைப்பற்றிய அறிவும் விரிவாக விளக்கப்பட்டுள்ளன” என்று காட்டுகிறார். முக்கிய ச்லோகங்கள் ச்லோகம் 1 ஶ்ரீப⁴க³வானுவாசபூ⁴ய … Read more

Essence of SrI bhagavath gIthA – Chapter 10 (vibhUthi visthara yOga)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Essence of SrI bhagavath gIthA << Chapter 9 In the fourteenth SlOkam of gIthArtha sangraham, ALavandhAr explains the summary of tenth chapter saying “To manifest and nurture sAdhana bhakthi [the process of bhakthi yOga as means to attain bhagavAn], unlimited nature of bhagavAn‘s auspicious qualities, … Read more

10.42 atha vA bahunaithEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 41 SlOkam – Original atha vA bahunaithEna kim gyAnEna thavArjuna | vishtabhyAham idham kruthsnam EkAmSEna sthithO jagath || word-by-word meaning arjuna – Oh arjuna! athavA – but bahUnA EthEna gyAnEna – of this knowledge which is explained in many … Read more

10.42 atha vā bahunaitena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 41 Simple atha vā bahunaitena kiṁ jñānena tavārjuna viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat ‘But, what use is to thee, Arjuna! all this vast knowledge. Abiding therein, I am in the Kosmos with but a fraction (of Me).’ What … Read more

10.41 yadh yadh vibhUthimath sathvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 40 SlOkam – Original yadh yadh vibhUthimath sathvam SrImadh Urjitham Eva vA | tath tadhEvAvagachcha thvam mama thEjO’mSa sambhavam || word-by-word meaning yadh yadh sathvam – whichever creature vibhUthimath – having glories which are controlled by it SrImath – … Read more

10.41 yad yad vibhūtimat sattvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 40 Simple yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā tat tad evāvagaccha tvaṁ mama tejo-’ṁśa-sambhavam ‘Whatever thing is beaming with glory, prosperous or brilliant, know thou that as solely emanated from a scintilla of My glory.’ Whatever things … Read more

10.40 nAnthO’sthi mama dhivyAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 39 SlOkam – Original nAnthO’sthi mama dhivyAnAm vibhUthInAm paranthapa | Esha thUdhdhESatha: prOkthO vibhUthEr vistharO mayA || word-by-word meaning paranthapa – Oh one who torments your enemies! mama – my dhivyAnAm – auspicious vibhUthInAm – wealth/glories antha – end … Read more

10.40 nānto ’sti mama divyānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 39 Simple nānto ’sti mama divyānāṁ vibhūtīnāṁ paran-tapa eṣa tūddeśataḥ prokto vibhūter vistaro mayā ‘There is no end, Parantapa! of My Glories, Divine. As for this account of My Glories, I have but given (thee) a summary.[3. Vide Bh: … Read more

10.39 yachchApi sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 38 SlOkam – Original yachchApi sarvabhUthAnAm bIjam thadhaham arjuna | na thadhasti vinA yath syAn mayA bhUtham charAcharam || word-by-word meaning arjuna – Oh arjuna! sarvabhUthAnAm – in all things yath bIjam – whatever that remains the upAdhAna kAraNam … Read more

10.39 yac cāpi sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 38 Simple yac cāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna na tad asti vinā yat syān mayā bhūtaṁ carācaram ‘And what the seed of all things is, Arjuna! that itself I am.[1. Cp. Bh: Gī: XIV-4 and Bhāg: XI-16.] Mutable … Read more