12.10 abhyAsE’pyasamarthO’si

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 9 SlOkam – Original abhyAsE’pyasamarthO’si mathkarmaparamO bhava | madhartham api karmANi kurvan sidhdhim avApsyasi || word-by-word meaning abhyAsE api asamartha asi – if you lack the ability to train your mind in me math karma parama: bhava – engage … Read more

12.10 abhyāse ’py asamartho ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 9 Simple abhyāse ’py asamartho ’si mat-karma-paramo bhava mad-artham api karmāṇi kurvan siddhim avāpsyasi ‘If for this effort also, thou art unfit, then devote thyself to My works. Doing works for My sake, thou shalt gain the Goal.’ If … Read more

12.9 atha chiththam samAdhAthum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 8 SlOkam – Original atha chiththam samAdhAthum na SaknOshi mayi sthiram | abhyAsayOgEna thathO mAm ichchApthuṁ dhananjaya || word-by-word meaning dhananjaya – Oh arjuna! mayi – in me atha sthiram chiththam samAdhAthum na SaknOshi – if unable to place … Read more

12.9 atha cittaṁ samādhātuṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 8 Simple atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram abhyāsa-yogena tato mām icchāptuṁ dhanañ-jaya ‘If, to firmly plant in me the mind, thou art unable, then by means of practice, seek, Dhanaṇjaya! to reach Me.’ If, at once, to … Read more