12.20 yE thu dharmyAmrutham idham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 19 SlOkam – Original yE thu dharmyAmrutham idham yathOktham paryupAsathE | SradhdadhAnA mathparamA bhakthAs thE’thīva mE priyA: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) yE thu – those who dharmyAmrutham idham – this bhakthi yOgam which … Read more

12.20 ye tu dharmāmṛtam idaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 19 Simple ye tu dharmāmṛtam idaṁ yathoktaṁ paryupāsate śraddadhānā mat-paramā bhaktās te ’tīva me priyāḥ ‘Whoso, in fervid faith, with Me as Hope, devote themselves to this Holy Blissful Way, as set forth (above) are Bhaktas exceedingly dear to … Read more

12.19 thulyanindhAsthuthir maunI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 18 SlOkam – Original thulyanindhAsthuthir maunI santhushtO yEna kEnachit | anikEtha: sthiramathir bhakthimAn mE priyO nara: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) thulya nindhA sthuthi: – being equal towards praise and blame maunI – being … Read more

12.19 tulya-nindā-stutir maunī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 18 Simple tulya-nindā-stutir maunī santuṣṭo yena kenacit aniketaḥ sthira-matir bhaktimān me priyo naraḥ ‘Unto praise and blame the same; silent; with anything satisfied; not home-tied; mind-steady; that man of Bhakti is dear to Me.’ The absence of hate towards … Read more

12.18 sama: Sathrau cha mithrE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 17 SlOkam – Original sama: Sathrau cha mithrE cha thathA mAnApamAnayO: | SIthOshNasukhadhu:khEshu sama: sangavivarjitha: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) Sathrau cha mithrE cha sama: – being equal towards the foe (who is nearby) … Read more

12.18 samaḥ śatrau ca mitre ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 17 Simple samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ śītoṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ ‘Unto friend and foe, equal; likewise to glory and shame; to heat and cold, pleasure and pain, equal; from attachment, exempt;’ >> Chapter 12 verse 19 archived … Read more

12.17 yO na hrushyathi na dhvEshti

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 16 SlOkam – Original yO na hrushyathi na dhvEshti na SOchathi na kAnkshathi | SubhASubhaparithyAgI bhakthimAn ya: sa mE priya: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) ya: na hrushyathi – that karma yOga nishta (karma … Read more

12.17 yo na hṛṣyati na dveṣṭi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 16 Simple yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati śubhāśubha-parityāgī bhaktimān yaḥ sa me priyaḥ ‘Who exults not, hates not, grieves not, craves not, the renouncer of good and evil, that Bhakta is dear to Me.’ The … Read more

12.16 anapEksha: Suchir dhaksha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 15 SlOkam – Original anapEksha: Suchir dhaksha udhAsInO gathavyatha: | sarvArambhaparithyAgI yO madhbhaktha: sa mE priya: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) anapEksha: – not desiring anything other than AthmA Suchi: – having AhAra Sudhdhi … Read more

12.16 anapekṣaḥ śucir dakṣa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 15 Simple anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ ‘Desireless, pure, proficient, unconcerned, unafflicted, surceasing from all undertakings, —that Bhakta is dear to Me.’ An-apekshaḥ=Having no love or desire for any thing else save ātma … Read more