18.43 Sauryam thEjO dhruthir dhAkshyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 42 SlOkam – Original Sauryam thEjO dhruthir dhAkshyam yudhdhE chApyapalAyanam | dhAnam ISvarabhAvaS cha kshAthram karma svabhAvajam || word-by-word meaning Sauryam – valour which makes one enter into a battlefield fearlessly thEja: – being undefeatable dhruthi: – standing firm … Read more

18.43 śauryaṁ tejo dhṛtir dākṣyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 42 Simple śauryaṁ tejo dhṛtir dākṣyaṁ yuddhe cāpy apalāyanam dānam īśvara-bhāvaś ca kṣātraṁ karma svabhāva-jam ‘Bravery, fire, constancy, adroitness, and not retreating in battle, benevolence, and the nature to rule; —these are duties native to the Kshatriya.’ Śauryam = … Read more

18.42 SamO dhamas thapa: Saucham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 41 SlOkam – Original SamO dhamas thapa: Saucham kshAnthir Arjavam Eva cha | gyAnam vigyAnam Asthikyam brahmakarma svabhAvajam || word-by-word meaning Sama: – controlling the external senses dhama: – controlling the mind thapa: – applying austerity for the body … Read more

18.42 śamo damas tapaḥ śaucaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 41 Simple śamo damas tapaḥ śaucaṁ kṣāntir ārjavam eva ca jñānaṁ vijñānam āstikyaṁ brahma-karma svabhāva-jam ‘Restraint, governance, austerity, purity, forgiveness, and uprightness; knowledge, wisdom, faith; —these are duties native to Brāhmaṇas.’ Śama = Restraint = The Discipline of the … Read more

18.41 brAhmaNakshathriyaviSAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 40 SlOkam – Original brAhmaNakshathriyaviSAm SUdhrANAm cha paranthapa | karmANi pravibhakthAni svabhAvaprabhavair guNai: || word-by-word meaning paranthapa – Oh tormenter of enemies! brAhmaNa kshathriya viSAm – of brAhmaNas, kshathriyas and vaiSyas SUdhrANAm cha – and of SUdhras svabhAva prabhavai: … Read more

18.41 brāhmaṇa-kṣatriya-viśāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 40 Simple brāhmaṇa-kṣatriya-viśāṁ śūdrāṇāṁ ca paran-tapa karmāṇi pravibhaktāni svabhāva-prabhavair guṇaiḥ ‘The duties, O Foe-harasser! of Brāhmaṇas, Kshatriyas, Vaiśyas and Śudras, are assigned according to the qualities born of (their) nature.’ Svabhāva = nature = own or inherent nature, of … Read more

18.40 na thadh asthi pruthivyAm vA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 39 SlOkam – Original na thadh asthi pruthivyAm vA dhivi dhEvEshu vA puna: | sathvam prakruthijair muktham yadhEbhi: syAth thribhir guNai: || word-by-word meaning pruthivyAm vA – among humans in this earth dhivi dhEvEshu vA puna: – among celestials … Read more

18.40 na tad asti pṛthivyāṁ vā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 39 Simple na tad asti pṛthivyāṁ vā divi deveṣu vā punaḥ sattvaṁ prakṛti-jair muktaṁ yad ebhiḥ syāt tribhir guṇaiḥ ‘No being exists either on earth, or above amid the Devas, exempt from these triple matter-born Guṇas.’ On earth = … Read more